SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ C ORDC शैक्षकभूमय: श्रीपञ्चव. 'एताम्' अनन्तरोदितां भूमिमप्राप्त सन्तं शिक्षक यः अन्तर एवोपस्थापयति, स किमित्याह-'सः' इत्थंभूतो गुरुः | उपस्थाप-19आज्ञामनवस्थां मिथ्यात्वं विराधनां- संयमात्मभेदां प्राप्नोतीति गाथार्थः ॥ १९ ॥ नावस्तु ३ रागेण व दोसेण व पत्तेऽवि तहा पमायओ चेव । जो नवि उट्रावेई सो पावइ आणमाईणि ॥६२०॥ | रागेण वा शिक्षकान्तरे दो(a)षेण वा तत्र प्राप्तानपिशिक्षकान् तथापि प्रमादतश्चैव योऽपि गुरु!पस्थापयति स ॥१०॥ प्राप्नोत्याज्ञादीन्येवेति गाथार्थः ॥२०॥ पिअपुत्तमाइआणं(समग)पत्ताणमित्थ जो भणिओ। पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥६२१॥ AI पितृपुत्रादीनां प्राप्ताप्राप्तानामत्र अधिकारे यो भणितः 'पूर्वाचार्यैः' भद्रबाहुस्वाम्यादिभिः क्रमस्तमहं वक्ष्ये समा सेन, सजिप्तरुचिसत्त्वानुग्रहायैवेति गाथार्थः॥ २१॥ पितिपुत्त खुड थेरे खुड्डग थेरे अपावमाणम्मि । सिक्खावण पन्नवणा दिटुंतो दंडिआईहिं ॥ ६२२ ॥ थेरेण अणुण्णाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरिं वत्थुसहावेण जाहीअं ॥६२३॥ | अत्र वृद्धव्याख्या-दो पितपुत्ता पबइया, जइ ते दोऽवि जुगवं पत्ता तो जुगवं उवट्ठाविजंति, अह 'खुड्डे'ति खुड्डे | सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्ताईहिं पत्ते थेरस्स उवट्ठावणा, 'खुडग'त्ति जइ पुण खुड्डगो सुत्ताईहिं पत्तो थेरे |अपावमाणमि तो जाघ सुझंतो उवट्ठावणादिणो एति ताव थेरो पयत्तेण सिक्खाविजइ, जदि पत्तो जुगवमुवद्वाविजंति, RECORRECASCACASCACKAGAC ॥१०॥ E - m w inelibrary.org Jan Education For Private & Personal Use Only
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy