________________
श्रीपञ्चव. अविरतिमूलं कम्मं तत्तो अ भवोत्ति कम्मखवणत्थं। ता विरई कायवा सा य वया एव खयहेऊ ॥६१२॥
Hशस्त्रपरिउपस्थाप- इहाविरतिमूलं कर्म, 'ततश्च' कर्मणो 'भवः' संसार इति, यस्मादेवं कर्मक्षपणार्थ 'तत्' तस्माद्विरतिः कर्त्तव्या,
साध न नावस्तु ३
यनादि च विरतिः व्रतानि एवं क्षयहेतूनि इति गाथार्थः॥१२॥ अहिगयसत्थपरिणाइगाओ परिहरणमाइगुणजुत्ता । पिअधम्मवजभीरू जेते वयठावणाजोगा ॥६१३॥ __अधिगतशस्त्रपरिज्ञादय एव, आदिशब्दाद्दशवैकालिकादिपरिग्रहः, परिहरणादिगुणयुक्ताः, आदिशब्दात् श्रद्धासंवे
गादिपरिग्रहः, प्रियधर्माणः तथा 'अवद्यभीरवः' पापभीरव इति भावः, ये इत्थंभूतास्ते व्रतस्थापनाया योग्या इति * गाथार्थः ॥ १३ ॥ तथा चाह
पढिए अकहिअअहिगय परिहर उवठावणाइ सो कप्पो। छकं तीहिँ विसुद्धं परिहर नवएणभेएणं॥६१४॥ ४ पठिते च उचितसूत्रे कथिते तदर्थे अभिगते-सम्यगवधारित तस्मिन् परिहरति च प्रतिषिद्धं यः उपस्थापनायाः
स 'कल्प्यः' कल्पनीयो योग्य इति भावः, स चोपस्थापितः सन् किं कुर्यादित्याह-'षटुं' पृथिव्यादिषटुं 'त्रिभिः' मनःप्रभृतिभिर्विशुद्धं परिहरेत् नवकेन भेदेन-कृतकारितादिलक्षणेनेति गाथार्थः ॥ १४ ॥ विपर्यये दोषमाहअप्पत्ते अकहित्ता अणभिगयऽपरिच्छणे अआणाई।दोसा जिणेहि भणिआ तम्हा पत्तादुवट्ठावे ॥६१५॥ __ अप्राप्ते पर्यायेण अकथयित्वा कायादीन् 'अनभिगताऽपरीक्षणयोश्चेति अनभिगततत्त्वेऽपरीक्षणे च तस्य सूत्रविधिना
ॐॐॐॐॐ
Jan Education Inter
For Private & Personal Use Only
X
ww.jainelibrary.org