SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तदवग्रहात् व्युत्सृजति, छायायामसत्यां उष्णेऽपि व्युत्सृजतीति वर्त्तते, किन्तु तत्रायं विधिः-व्युत्सृज्य मुहूर्त्त तिष्ठेत्, यावत्तैर्यथायुष्कं परिपालितमिति गाथार्थः ॥ २७ ॥ ' पमज्जिऊण तिक्खुत्तो' इत्यादि व्याचख्यासुराहआलोयणमुडमहे तिरिअं काउं तओ पमज्जिज्जा । पाए उग्गहऽणुष्णा पमजए थंडिलं विहिणा ॥ ४२८ ॥ अवलोकनमूर्ध्वमधस्तिर्यक् कृत्वा स्थण्डिलसमीप एवेति गम्यते, ऊर्ध्वं वृक्षस्थपर्वतस्थादिदर्शनार्थं अधो गर्त्तादर्यादिस्थोपलब्धये तिर्यक्षु यद्विश्राम्यदादि संदर्शनार्थमिति, 'ततः' तदनन्तरमसत्तु सागारिकेषु प्रमार्जयेत् पादौ ततः अवग्रहमनुज्ञाप्य प्रमृज्य (प्रमार्जयेत् ) स्थण्डिलं 'विधिना' संदेशक प्रमार्जनादिनेति गाथार्थः ॥ २८॥ ततश्च संज्ञां व्युत्सृजति, तत्र चायं विधिःउवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिँ आयमणं अदूरंमि ॥ ४२९ ॥ उपकरणं वामे ऊरुणि-दण्डको रजोहरणं च, मात्रकं च दक्षिणे करे भवति, वामे तु डगलकाः, तत्रान्यत्र वा पुञ्छेत्, | केसिंचि आएसो तत्थेव पुच्छंति, अण्गे भणंति-जइ तत्थेव पुच्छंति हत्थे लेवाडिंति, ताहे कहं रयहरणं गिण्हतु ?, तओ सणाओ ओसरिता ताहे पुच्छंति, निल्लेवंति य णातिदूरे णासण्गे, दोण्हवि दोसा भाणियचा, निल्लेविउकामो निविसह, तत्थ तहेव पमज्जित्ता णिसीयइ, पत्ताबंधं मुइत्ता मत्तयं गिण्हइ, दाहिणेण हत्थेण तहेव रयहरणं दंडयं च करेत्ति, तिहिं नावापूरेहिं निल्लेवेइ, तिहिं च आयमइ जइ अप्पसागारिअं अह सागारिअं ताहे सव्यं कुरुकुयं करेइ, मत्तयस्त य कप्पं करेति, एस विही, अत एवाह - त्रिभिर्नावापूरैराचमनमदूरे स्थण्डिलादिति गाथार्थः ॥ २९ ॥ अपवादमाह For Private & Personal Use Only संसक्तग्रह णीविधिः स्थण्डिलविधिः www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy