________________
श्रीपञ्चवस्तुके.
पयड्डग'त्ति संसाराकर्षकाः दीर्घसंसारिण इत्यर्थः भणितास्तीर्थकरगणधरैरिति गाथार्थः ॥२०॥ उपसंहरन्नाह- गृहत्यागस्य __ एएणं चिअसेसंजंभणिअंतपि सबमक्खित्तं। सुहझाणाइअभावा अगारवासंमि विणणेअं॥२२१॥ पापत्वनि
रास: एतेनैव अनन्तरोदितेन शेषमपि 'शुभध्यानाद्धर्म इत्यादि यद् भणितं तदपि सर्वमाक्षिप्तम्-आगृहीतं विज्ञेयमिति योगः, कुत इत्याह-शुभध्यानाद्यभावात् अगारवास इति, न ह्यगारवासे उक्तवत् 'कदा सिद्ध्यति दुर्ग'मित्यादिना शुभ-ले ध्यानादिसम्भव इति गाथार्थः ॥ २१॥ यच्चोक्तं 'परहितकरणैकरति रित्यत्राहमुत्तण अभयकरणं परोवयारोऽवि नत्थि अण्णोत्ति।दंडिगितेणगणायं न य गिहवासे अविगलं तं ॥ २२२॥8 मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नास्त्यन्य इति, अत्र दृष्टान्तमाह-दण्डिकीस्तेनकज्ञातमत्र द्रष्टव्यं, न च गृहवासेऽविकलं तद्-अभयकरणमिति गाथार्थः॥ २२॥ यच्चोक्तं 'परहितकरणकरति रित्यत्र दण्डिकीस्तेनोदाहरणमेवाह| तेणस्स वज्झनयणं विदाणग रायपत्तिपासणया। निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥२२३॥ | रायाणुण्णा ण्हवणग विलेवणं भूसणं सुहाहारं । अभयं च कयं ताहि किं लट्रं?, पुच्छिए अभयं ॥२२४1 ॥३६॥ ___ अनयोरर्थः कथानकेनैवोच्यते-वसंतउरे नयरे जियसत्तू राया, पियपत्तीहिं सद्धिं निजूहगगओ चिट्ठइ, इओ य तेणगो वज्झो निजइ, सो य मञ्चूभएणं विद्दाणगो रायपत्तीहिं दिठ्ठो, कारुणिगाहिं विणत्तो राया-महाराय ! कुणिमो एयस्स |
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org