SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एयावत्थागयस्स किंपि उवगारंति, राइणाऽणुण्णायं, तओ एगीए मिल्लावेऊण एयंपि ताव पावउत्ति चंपगतिल्लाइणा अभंगावेऊण ण्हविओ परिहाविओ विलित्तो य दससाहस्सीएणं परिवएणं, अण्णाए भूसिऊणाहारादिणा भुंजाविओ अट्ठारसवि खंडप्पगारे वीससाहस्सिएणं परिवएणं, अण्णाए भणियं-महाराय ! णत्थि मे विहवो जेण एयस्स उवगरेमि, राइणा भणियं-मए ठिए विहवते किं तुज्झ नत्थि ?, देह जं रोयतित्ति, तीए भणियं-जइ एवं ता अभयं एयस्स, इयरीहिं भणियं-मोग्गडा एसा, तीए भणियं-जं मए दिन्नं तं न तुज्झेहिं,एत्थ एसोपमाणं, पुच्छिओ तेणगो-भण किमेत्थ लटुंति?, तेण भणियं-सेसं ण याणामि, अभयदाणे मे चेयणा समुप्पण्णत्ति । अतोऽभयकरणमेव परोपकार इति गाथाद्वयार्थः। ॥ २३-२४ ॥ गृहिणस्त्वेतदविकलं न भवतीत्याह| गिहिणो पुण संपज्जइ भोअणमित्तंपि निअमओ चेव। छज्जीवकायघाएण ता तओ कह णु लट्रोत्ति ? २२५/ गृहिणः पुनः सम्पद्यते भोजनमात्रमपि, आस्तां तावदन्यद् भोगादि, नियमत एव, केनेत्याह-षड्जीवकायघातेन, यतश्चैवं ततः-तस्मादसौ-गृहाश्रमः कथं नु लष्टो ?, नैव शोभन इति गाथार्थः ॥ २५ ॥ अनेन वादस्थानान्तरमपि परिहतं द्रष्टव्यमित्येतदाह गुरुणोऽवि कह न दोसो तवाइदुक्खंतहा करितस्स। सीसाणमेवमाइवि पडिसिद्धं चेव एएणं॥२२६॥15 गुरोरपि-प्रव्राजकस्य कथं न दोषः तपआदिना दुःखं तथा-तेन प्रकारेणानशनादिना कुर्वतः ?, केषामित्याह-शिष्या पञ्चव.७ swww.jainelibrary.org For Private & Personal Use Only Jan Education in
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy