________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ३७ ॥
Jain Education In
णाम्, एवमाद्यपि कुचोद्यम्, आदिशब्दात् स्वजनवियोगादिपरिग्रहः, प्रतिषिद्धमेव एतेन - अनन्तरोदितेन ग्रन्थेनेति गाथार्थः ॥ २६ ॥ कथमित्याह
परमत्थओ न दुक्खं भावंमिऽवि तं सुहस्स हेउत्ति ।
जह कुसलविज्जकिरिआ एवं एअंपि नायवं ॥ २२७॥ ' कहंति दारं गयं' परमार्थतो न दुःखं तप इत्युक्तं, भावेऽपि दुःखस्य तत्-तथा दुःखं सुखस्य हेतुरिति, निर्वृतिसाधकत्वेन, अत्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातुरस्य न वैद्यदोषाय, एवमेतदपि -सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथार्थः ॥ २७ ॥ 'कथं वे 'ति व्याख्यातं, मूलद्वारगाथायां च प्रथमं द्वारम्, अत एवाह
पव्वज्जाऍ विहाणं एमेअं वण्णिअं समासेणं । एत्तो पइदिणकिरियं साहूणं चेव वोच्छामि ॥२२८॥ प्रव्रज्याया विधानमिति - विधिविधानम् एवमेतद् उक्तन्यायाच्च वर्णितं समासेन - सङ्क्षेपेण । द्वितीयद्वारसम्बन्धायाह| अत ऊर्ध्वं प्रतिदिन क्रियां-प्रत्युपेक्षणादिरूपां साधूनामेव सम्वन्धिनीं वक्ष्य इति गाथार्थः ॥ २८ ॥ प्रव्रज्याविधानद्वारं समाप्तम् ॥
प्रज्याविधानानन्तरं किमर्थं प्रतिदिनक्रियेति ?, उच्यते-पवइअगो जओ इह पइदिणकिरियं करेइ जो नियमा । सुत्तविहिणाऽपमत्तो सफला खलु तस्स पव्वज्जा २२९
For Private & Personal Use Only
गार्हस्थ्ये
आरम्भः
दुःखं
सुखहेतुः
॥ ३७ ॥
www.jainelibrary.org