SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स।अण्णाणिणो अजा पुण सा पडिसिद्धा जिणवरेहिं२१७/3 है। चारित्रविहीनस्य-द्रव्यप्रव्रजितस्याभिष्वङ्गपरस्य भिक्षादावेव कलुषभावस्य-द्वेषात्मकस्याज्ञानिनश्च-मूर्खस्य या भिक्षाटनादिचेष्टा सा प्रतिकुष्टा जिनवरैः, प्रत्युत बन्धनिबन्धनमसाविति गाथार्थः ॥ १७ ॥ तथा च भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा।दीणा संसारफलं पावाओ जुत्तमेअंतु ॥२१८॥ भिक्षामटन्ति उदरभरणार्थमारम्भसङ्गताः तथा षड्जीवनिकायोपमईनप्रवृत्त्या अपरिशुद्धपरिणामाः-उक्तानुष्ठानगम्यमहामोहादिरञ्जिताः दीनाः-अल्पसत्त्वाः संसारफलां भिक्षा, न तु सुयतिवद्दातृग्रहीत्रोरपवर्गफलां, पापाद् युक्तमेतदिति, एतदित्थंभूतमकुशलानुबन्धिनां पापेन भवतीति न्याय्यमेतदिति गाथार्थः ॥१८॥ कस्य पुनः कर्मणः फलमिदमित्याह ईसिं काऊण सुहं निवाडिआ जेहिं दुक्खगहणंमि। मायाएँ केइ पाणीतेसिं एआरिसं होइ ॥२१९॥ 13 - ईषत्कृत्वा सुख-गलप्रनजिताविधिपरिपालनादिना निपातिता यैर्दुःखगहने-दुःखसङ्कटे मायया केचित् प्राणिन ऋजवस्तेषां-सत्त्वानामीदशं भवति-ईदृफलदायि पापं भवतीति गाथार्थः ॥ १९ ॥ तथा च| चईऊण घरावासं तस्स फलं चेव मोहपरतंता।ण गिहीण य पवइआ संसारपयड्ढगा भणिआ॥२२०॥ त्यक्त्वा गृहवासं दीक्षाभ्युपगमेन, तस्य फलं चैव-गृहवासत्यागस्य फलं प्रव्रज्या तां च त्यक्त्वा, विरुद्धासेवनेन, मोहपरतन्त्राः सन्तो न गृहिणः प्रकटवृत्त्या तस्य त्यागात् न च प्रव्रजिता विहितानुष्ठानाकरणात्, त एवंभूताः 'संसार Jain Education in For Private & Personal use only Alwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy