________________
श्रीपञ्चवस्तुके.
नच तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्प-मातृस्थानविरहेण धर्मसाधनमतेः प्रबजितस्य, धर्मप्रभावादेव,
न गृहत्यागस्य चैकान्तेनैव ते-क्षुदादयः कर्त्तव्या मोहोपशमादिव्यतिरेकेण, यतो भणितमिति गाथार्थः॥ १३ ॥ किं तदित्याह
पापत्वनिसो हु तवो कायवोजेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगाण हायंति ॥२१४॥ || ___ तद्धि तपः कर्त्तव्यम्-अनशनादि येन मनो मङ्गलम्-असुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तत्वात्कर्मक्षयस्य, तथा येन नेन्द्रियहानिः, तदभावे प्रत्युपेक्षणाद्यभावात् , येन च योगाः- चक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्त इति गाथार्थः ॥ १४ ॥ | देहेऽवि अपडिबद्धोजोसो गहणं करेइ अन्नस्स। विहिआणुढाणमिणंति कह तओ पावविसओत्ति२१५॥
देहेऽप्यप्रतिबद्धो यो विवेकात् स ग्रहणं करोत्यन्नस्य-ओदनादेर्विहितानुष्ठानमिति, न तु लोभाद्, यतश्चैवमतः कथमसौ पापविषयः ?, एतेन 'कथं न पापविषय' इत्येतत् प्रत्युक्तमिति गाथार्थः ॥ १५॥ किञ्चहै तत्थवि अ धम्मझाणं न य आसंसा तओ असुहमेव।सबमिअमणुटाणं सुहावहं होइ विन्नेअं॥२१६ ।। तत्रापि च-अन्नग्रहणादौ धर्मध्यानं सूत्राज्ञासम्पादनात्, न चाशंसा, सर्वत्रवाभिष्वङ्गनिवृत्तेः, यतश्चैवं ततश्च सुख
ला॥३५॥ मेव, तत्रापि सर्व-वस्त्रपात्रादि इय-एवमुक्तेन न्यायेन सूत्राज्ञासम्पादनादिना अनुष्ठानं साधुसम्बन्धि सुखावहं भवति M विज्ञेयमिति गाथार्थः ॥ १६॥ एवं भावयतः सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दुःखदेति सिद्धसाध्यता, तथा चाह
Jain Education Intel
For Private & Personal Use Only
R
oww.jainelibrary.org