SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ * अवकाशोऽपि तत्त्वतः आत्मैव 'जो वा सो वत्ति यो वा स वा ज्ञाततत्त्वानां देवकुलादिः, स्वकारितस्तु ममायमिति जीवस्वाभाव्यात् दुःखस्योपादानमिति गाथार्थः ॥९॥ | तवसो अपिवासाई संतोऽवि न दुक्खरूवगाणेआ।जंते खयस्स हेऊ निदिट्टा कम्मवाहिस्स ॥२१०॥ | तपसश्च पिपासादयः सन्तोऽपि भिक्षाटनादौ न दुःखरूपा ज्ञेयाः, किमित्यत्राह-यद्-यस्मात्ते-पिपासादयः क्षयस्य हेतवो निर्दिष्टा भगवद्भिः कर्मव्याधेरिति गाथार्थः ॥१०॥ तथाहि१] वाहिस्स य खयहेऊ सेविजंता कुणंति धिइमेव। कडुगाईवि जणस्सा ईसिं दंसिंतगाऽऽरोग्गं ॥२११॥ है| व्याधेरपि-कुष्ठादेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृतिमेव कटुकादयोऽपि जनस्य ईषद् दर्शयन्त आरोग्यम् , अनु भवसिद्धमेतदिति गाथार्थः ॥ ११॥ एष दृष्टान्तः, अयमर्थोपनयः४| इअ एएऽविअ मुणिणो कुणंति धिइमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदंसिंता॥२१२॥ | । इय-एवमेतेऽपि च-क्षुदादयो मुनेः कुर्वन्ति धृतिमेव, न तु दुःखं, शुद्धभावस्य-रागादिविरहितस्य, किं दर्शयन्त इत्याहMIगुर्वाज्ञासम्पादनेन यश्चरणातिशयः-संसारासारतापरिणत्या शुभाध्यवसायादिस्तदतिशयं निदर्शयन्तः सन्त इति गाथार्थः ॥ १२॥ | ण य तेऽवि होंति पायं अविअप्पं धम्मसाहणमइस्सा।न य एगंतेणं चिअते कायवा जओ भणियं २१३ Jain Education For Private & Personal Use Only *
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy