________________
श्रीपञ्चवस्तुके.
रास:
॥३४॥
ACCASSCORRECORG
यस्मादेवं तस्मादगारवासं निगडबन्धवत् पुण्यात् परित्यजन्ति धृतिमन्तः, परित्यक्ते तस्मिन् सुखभावात् , शीतोदकादि- गृहत्यागस्य भोग विषान्नभोगवद्विपाककटुकमितिकृत्वा न कुर्वन्ति तपस्विन इति गाथार्थः ॥ ६॥ एतदेव समर्थयति
पापत्वनिM केइ अविजागहिआ हिंसाईहिं सुहं पसाहति।नो अन्ने ण य एए पडुच्च जुत्ता अपुव(ण्ण)त्ति ॥२०७॥18
केचित् प्राणिनोऽविद्यागृहीताः-अज्ञानेनाभिभूताः हिंसादिभिः करणभूतैः, आदिशब्दादनृतसम्भाषणादिपरिग्रहः, सुख-विषयोपभोगलक्षणं प्रसाधयन्त्यात्मनः उपभोगतया, नान्य इति-न पुनरन्ये प्रसाधयन्ति, अपि तु तेन विनैव तिष्ठन्ति, न च त एवंभूता विवेकिनः सुखभोगरहिता अपि(ए)तान्-हिंसादिभिः सुखप्रसाधकान् प्रतीत्य-आश्रित्य युक्ता अपुण्या इति, तेषां हि विपाकदारुणे प्रवृत्तत्वात् , परस्यापि सिद्धमेतदिति गाथार्थः ॥ ७॥ एतेन 'बहुदुःखे'त्याद्यपि परिहतं, गृहवासस्य वस्तुतोऽनर्थत्वाद् , इदानीं 'त्यक्ते गृहवास'इत्यादि परिहरन्नाह
चइऊणऽगारवासं चरित्तिणो तस्स पालणाहेउं।जंजं कुणंति चिटुंसुत्ता सा सा जिणाणुमया ॥२०॥ । त्यक्त्वाऽगारवासं द्रव्यतो भावतश्च चारित्रिणः सन्तः तस्य-चारित्रस्य पालनाहेतोः-पालननिमित्तं यां यां कुर्वन्ति चेष्टांदेवकुलवासादिलक्षणां सूत्राद्-आगमानुसारेण सा सा जिनानुमता, गुर्वनुमतपालनं च सुखायैवेति गाथार्थः ॥८॥ किश्च-18 अवगासो आयच्चिय जो वा सो वत्ति मुणिअतत्ताणं । निअकारिओ उमझं इमोत्ति दुक्खस्सुवायाणं २०९
॥ ३४॥
Jain Education Intern
For Private & Personal Use Only
Kiwww.jainelibrary.org