SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तम्हानिरभिस्संगा धम्मज्झाणमि मुणिअतत्ताणं। तह कम्मक्खयहेउं विअणा पुन्नाउ निद्दिट्टा ॥२०३॥ तस्मान्निरभिष्वङ्गाः-सर्वत्राशंसाविप्रमुक्ता धर्मध्याने तथा आल्हादके सति ज्ञाततत्त्वानां-मोहरहितानां तथा-तेन प्रकारेणान्यानुपादानलक्षणेन कर्मक्षयहेतुः वेदना-तथाविधात्मपरिणामरूपानपायिनी पुण्यान्निर्दिष्टा, तत्त्वतः पुण्यफलमेवं विधेति गाथार्थः॥३॥ न य एसा संजायइ अगारवासंमि अपरिचत्तंमि। नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥२०४॥ | न चैषा-वेदना उक्तलक्षणा सञ्जायते अगारवासे-गृहवासेऽपरित्यक्ते भावतः, किमिति ?, नाभिष्वङ्गेण विना यस्मात् प्रतिपालनं तस्य-अगारवासस्य, न च तस्मिन् सतीयं भवतीति, विरोधादिति गाथार्थः॥४॥ एतदेवाह| आरंभपरिग्गहओदोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुल्लं तु ॥२०५॥ ___ आरम्भपरिग्रहतो दोषाः-सङ्क्लेशादयः, अगारवासे चावश्यं तावारम्भपरिग्रहाविति, अत्रान्तरे लब्धावसरः परःक्षपणकः कदाचिदेवं ब्रूयात्-उपकरणग्रहणेऽपि तुल्यमेतत् , इत्याशङ्कयाह-न च धर्मसाधने-वस्त्रपात्रादौ त एव दोषाः, कुतः ?तुच्छत्वाद्-असारत्वात्तस्य, तथा अप्रतिबन्धात्-प्रतिबन्धाभावाद् , देहाहारादितुल्यत्वात् , स्वल्या भवन्तोऽपि दोषाः। संमूर्च्छनजादयो देहाहारादितुल्यत्वात् बहुगुणा एवेति गाथार्थः॥५॥ | तम्हा अगारवासं पुन्नाओं परिच्चयंति धीमंता। सीओदगाइभोगं विवागकडुअंति न करिति ॥२०६॥ Jan Education Inter For Private & Personal Use Only X ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy