________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ६६ ॥
Jain Education Inter
एकैकः सङ्घाटक इति, सङ्घाकत्वं वहिर्भूम्यपेक्षया, त्रयाणामाचमनं यावद् भवति द्रवग्रहणमेतावत् करोतीति वाक्यशेषः, तदनेन विधिना ब्रजन्ति, तुशब्दस्यावधारणार्थत्वादनेनैवेति गाथार्थः ॥ ९७ ॥
अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु ।
निसिइनु डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८ ॥ (विआरित्ति दारं गयं ) अजुअलिता इति समगमनपरिहारेण 'अत्वरमाणाः' असम्भ्रान्ताः विकथारहिता ईर्योपयुक्ता एव व्रजन्ति प्रथमं स्थण्डिलं, |तुर्विशेषणार्थः, तदभावेऽन्यत्, तत्र चैषा सामाचारी - थंडिलस्स अवभासे दिसालोअं करिति, किंनिमित्तं ?, परिसोहणत्थं, डगलगाणं च आदाणं करिंति, जइ उद्घट्ठिओ गिण्हइ असामायारी, अपमजिए वा जइ गिण्हइ, ते पुण डगलगा दुविहासंबद्धा असंबद्धा य, संबद्धा जे भूमीए समं लग्गा, ते जइ गिण्हइ असामायारी, जा य तत्थ विराहणा, जे सम्बद्धा ते तिविहा- उक्कोसा मज्झिमा जहण्गा, उच्कोसा पहाणा मज्झिमा इट्टालादि जहण्णा लेडुगादि, उक्कोसे समे मसिणे य गिण्हइ, ताहे तिन्नि वारे आवडेइ, जो भिन्नवञ्चो सो तिणिण अण्णे दोन्नि, जो अरिसाइतो भगंदलाइतो वा सो न गिण्हइ, कह पुण गिज्झति ?, संडासयं पमज्जित्ता णिविट्टो गिण्हति'त्ति, एतदेवाह - 'निषद्य' उपविश्य डगलगग्रहणं करोति, आपतनं तेषामेव भूमौ वर्च आसाद्य ग्रहणं तेषामेवेति गाथार्थः ॥ ९८ ॥ ' ब्रजन्ति प्रथमं त्वित्युक्तं तच स्थण्डिलम्, अतस्तदभिधित्सुराह—
For Private & Personal Use Only
संज्ञाभूमि
गमनम् गा. ३९४
॥ ६६ ॥
www.jainelibrary.org