________________
MROSCALCCE
स्थण्डिल. दोषाः
| अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झुसिरे आवि, अचिरकालकयम्मि अ ॥ ३९९ ॥
विच्छिण्णे दूरमोगाढे, णासपणे बिलवजिए।
तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ ४०० ॥ दो दारगाहाओ। अनापातवत् प्राकृतशैल्या मतुब्लोपाद् अनापातं तत्र एवमसंलोकवदसंलोकं तत्रानापातेऽसंलोके च, 'परस्ये'त्युभयत्र सम्बध्यते, तथा 'अनुपघातिनि' आत्मोपघातादिरहिते, 'सम' इति वैषम्यवर्जिते, 'अशुषिरे वापि' अपोले चापि, 'अचिरकालकृते च' स्वल्पकालनिविष्ट इति गाथार्थः ॥ ९९ ॥ 'विस्तीर्णे महति, 'दूरावगाढे गम्भीरे, 'नासन्ने नातिसमीपस्थे, आरामादेरिति गम्यते, 'बिलवर्जिते' दर्यादिरहिते, 'सप्राणिवीजरहिते' स्थावरजङ्गमजन्तुशून्ये, 'उच्चारादीन्' उच्चारप्रश्रव-11 गश्लेष्मादीन् 'ब्युत्सृजेत्' परित्यजेदिति गाथार्थः ॥ ४००॥
__ एकंदुतिचउपंचच्छक्कसत्तटुनवगदसएहिं । संजोगा कायवा भंगसहस्सं चउव्वीसं ॥४०१॥ | | इह खलु एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशभिरनन्तरोपन्यस्तैभेदैः संयोगाः कर्त्तव्याः, तत्र च भङ्गसहस्रं चतुर्विंशत्युत्तरं । भवतीति गाथार्थः ॥ ४०१ ॥ एतच्चैवं द्रष्टव्यमित्याह
दुगसंजोगे चउरो तिगऽट्ट सेसेसु दुगुणदुगुणा उ ।भंगाणं परिसंखा दसहिं सहस्सं चउव्वीसं ॥ १०२॥
-%A4%25A49A-%%A4
COMA
पश्चव.१२]
Jain Education
on
For Private & Personal use only
W
www.jainelibrary.org