________________
करेइ असमायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसि-संज्ञाभूमिएत्ति", अलं तावत्सामाचार्यन्तरेण, एतदेव सूचयन्नाह
गमनम् अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउं गच्छे । एसा उ अकालंमी अणहिंडिअहिंडिआ काले॥३९॥ गा.३९४-- | अतिरिक्तग्रहणं पानकस्य उद्ग्राहितेन भाजनेनालोच्य गुरोः पृष्ट्वा तमन्यांश्च साधून गच्छेत् , एषा पुनरकाले संज्ञा अहिण्डितहिण्डितयोस्तु, 'काल' इति कालसंज्ञाविषयविभागो निदर्शित एवेति गाथार्थः॥९४॥ उत्कृष्टकालसंज्ञामाहकप्पेऊणं पाए एकिकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिहट्ट दवं तु घित्तूणं ॥३९५॥ 'कल्पयित्वा' विशोध्य पात्राणि एकैकस्य तु स्वसङ्घाटकप्रतिबद्धस्य द्वौ द्वौ प्रतिग्रहको-आत्मीयं तत्सम्बद्धं च दत्त्वा, समाध्यमात्रकानियमपरिभोगख्यापनपरमेतत् , द्वौ द्वौ गच्छतः, द्रवं तु त्रयाणामय गृहीत्वा कुरुकुचादिनिमित्तमिति || गाथार्थः॥९५॥ एतदेव स्पष्टयति
कप्पेऊणं पाए संघाडइलो उ एगु दोण्हंपि । पाए धरेइ विइओ वच्चइ एवं तु अण्णसमं ॥३९६॥ | __ कल्पयित्वा पात्राणि सवाटकवान् 'एकः' अन्यतरो द्वयोरपि पात्रे धारयति, द्वितीयस्तु सङ्घाटकवान् व्रजति, एवमन्यसममिति-अन्यसङ्घाटकसत्कसाधुसममिति गाथार्थः॥ ९६॥ एकिको संघाडो तिण्हायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छंति ॥३९७॥
वर
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org