________________
तत्तो इस्थिनपुंसा तिविहा तत्थवि असोअवाईसु। तहिअंतु सद्दकरणं आउलगमणं कुरुकुआ या॥४३३॥ पाश्चात्यप्र.
ततः स्त्रीनपुंसकानि त्रिविधाः प्राकृतादिभिर्भदेन, अपवादचिन्तायां चिन्तनीयानीति शेषः, तथा चाह-तत्रापि, तिलेखना 'अशौचवादिष्विति अशौचवाद्यापातवति स्थण्डिल इत्यर्थः, यतनामाह-तत्र तु शब्दकरणपूर्वमेव 'आकुलगमनं' संरम्भगमनं कुरुकुचा च पूर्ववदिति गाथार्थः ॥ ३३ ॥ प्रतिद्वारगाथायां व्याख्यातं स्थण्डिलद्वारम् , साम्प्रतमावश्यकाद्याह-2 सण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेहेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४॥ __ संज्ञाया आगतः सन् चरमपौरुषी ज्ञात्वा 'अवगाढाम्' आगतामित्यर्थः, प्रत्युपेक्षते उपकरणमिति गम्यते, अप्राप्तां ज्ञात्वा चरमां करोति स्वाध्यायमिति गाथार्थः ॥ ३४ ॥ पुवुद्दिट्रो अ विही इहपि पडिलेहणाएँ सो चेव । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ | पूर्वोद्दिष्ट एव विधिः, 'छप्पुरिम' मित्यादिना अत्रापि प्रतिलेखनायां स एव द्रष्टव्यः, यदत्र नानात्वं किमपि तदहं । वक्ष्ये 'समासेन' सङ्केपत एवेति गाथार्थः ॥ ३५ ॥ पडिलेहगा उ दुविहा भत्तद्विअ एअरा उ नायवा। दोण्हविअ आइपडिलेहणा उ मुहणंतग सकायं ॥४३६॥2
प्रतिलेखकाः पुनर्द्विविधाः-'भक्तार्थिनो' ये तस्मिन्नहनि भुञ्जते 'इतरे तु' अभक्तार्थिनो येन भुञ्जते इति ज्ञातव्याः, द्वयोरपि चानयोः आदिप्रतिलेखना पुनर्मुखानन्तक-मुखवस्त्रिका 'स्वकार्य स्वदेहं चाङ्गीकृत्य प्रवर्त्तत्त इति गाथार्थः ॥३६॥
पञ्चव.१३॥
Jan Education
For Private & Personal Use Only
Diwww.jainelibrary.org