________________
श्रीपञ्चव. प्रतिदिनक्रिया २
इति तदनु
१८॥
तत्तो अ गुरुपरिण्णागिलाणसेहाण जे अभत्तट्टी । संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥ ४३७ ॥ प्रतिलेखना
स्वाध्या'ततः' तदनन्तरं गुरुपरिज्ञाग्लानशिक्षकादीनां प्रतिलेखनोपधेरिति गम्यते, ये अभक्तार्थिनस्त एव कुर्वन्ति,
यश्च 'सन्दिशते'ति गुरुमापृच्छय पात्रमात्रके, तदन्वात्मन उपधि, तत्रापि पट्टकं चरमं, चोलपट्टकमिति गाथार्थः ॥ पट्टग मत्तग सगउग्गहो अगुरुमाइआणऽणुण्णवणा। तो सेसभाणवत्थे पाउंछणगंच | 'पट्टगं' चोलपट्ट अणाउत्तपरिसोहणत्थं 'मत्तगं' क्षुल्लभाजनं विसुवावणनिमित्तं 'सगमोरगहो य' स्वप्रतिग्रहं च
जीयंतिकट्ट, 'सुपां सुपो भवन्तीति विभक्तिव्यत्ययः, पाठान्तरं वा 'पटुं मत्तं सगमोग्गहं च' गुर्वादीनां ततोऽनुज्ञापनेति, | ततः शेषोपकरणं भाजनवस्त्राणि 'पादपुञ्छनं च' रजोहरणं च भक्तार्थिनः प्रत्युपेक्षन्त इति गाथार्थः ॥ ३८॥
जस्स जया पडिलेहा होइ कया सोतया पढइ साह। परिअहेइ अपयओ करेइ वा अण्णवावारं ॥४३९॥ | 'यस्य' साधोः यदा प्रतिलेखना भवति कृता स तदा पठति साधुः सूत्रधनत्वात् , परावर्त्तयति वा 'प्रयतो' यत्नपरः, करोति वाऽन्यव्यापारं साधुसम्बन्धिनमेवेति गाथार्थः॥ ३९ ॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥ ४४०॥11॥७३॥
चतुर्भागावशेषायां चरिमायां, कालवेलायामित्यर्थः, प्रतिक्रम्य कालस्य, किमित्याह-'उच्चारे प्रश्रवण इति' उच्चारप्रश्रवणविषयाणि स्थानानि स्थण्डिलाख्यानि चतुर्विंशतिं प्रेक्षेतेति गाथार्थः ॥ ४०॥ कथमित्याह
Jain Education inte
For Private & Personal use only
R
w.jainelibrary.org