________________
Jain Education Inte
| अहियासिआ उ अंतो आसन्ने मज्झ दूर तिन्नि भवे । तिष्णेव अणहियासी अंतो छच्छच्च बाहिरओ ॥ ४४१॥ _अतिसहनशीलाः अन्तः- मध्य एव च वसतिपरिकरस्य आसन्ने मध्ये दूरे च तिस्रो भवन्ति, तिस्र एवानतिसहनशीलाः, इत्येवमन्तः षट्, षट् च बहिरिति गाथार्थः ॥ ४१ ॥
एमेव य पासवणे वारस चउवीसयं तु पेहित्ता । कालस्स य तिन्नि भवे अह सूरो अत्थमुवयाई ॥ ४४२ ॥
एवमेव च 'श्रवण' इति प्रश्रवणविषया द्वादश, इत्थं चतुर्विंशतिं तु प्रत्युपेक्ष्य भुवां इति गम्यते, कालस्य च तिस्रो भवन्ति प्रत्युपेक्षणीयाः, अथात्रान्तरे सूर्यः अस्तमुपयातीति गाथार्थः ॥ ४२ ॥
| इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणट्टा सुसाहूणं ॥ ४४३ ॥ अत्रैव प्रस्तावे 'गीत' इति गीतार्थः गच्छे घोषणां करोति स्वाध्यायाद्युपयुक्तानां सतां ज्ञापनार्थं सुसाधूनामिति गाथार्थः ॥ ४३ ॥ कथमित्याह
को गोअर रिअं थंडिल्ला वत्थपत्तपडिलेहा ।
संभरऊ सो साहू जस्स व जं किंचि णाउत्तं ॥ ४४४ ॥ थंडिल्लत्ति दारं गयं ॥ कालो गोचरचर्या स्थण्डिलानि वस्त्रपात्रप्रत्युपेक्षणा, सर्वाण्युक्तस्वरूपाणि संस्मरतु स साधुः, यस्य वा यत्किञ्चिदनुपयुक्तं पुनः कालोऽत्येतीति गाथार्थः ॥ ४४ ॥ सम्बन्धमभिधाय आवश्यकविधिमाह
For Private & Personal Use Only
स्थण्डिलप्रतिलेखनादि
www.jainelibrary.org