SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ७४ ॥ जइ पुण निवाघाओ आवासं तो करिति सोऽवि । सड्ढाइकहणवाघाययाएँ पच्छा गुरू ठति ॥४४५॥ आवश्यक विधिः अत्रान्तरे यदि पुनः निर्व्याघातः'प्रक्रान्तक्रियाविघ्नाभावः 'आवश्यक' प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सह गुरुणा, 'श्रावकादिकथनव्याघाततया' श्रावकविधिधर्मपदार्थकथनविघ्नभावेन पश्चाद् गुरवस्तिष्ठन्ति आवश्यक इति गाथार्थः ॥४५॥ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसरणहेउं आयरिअ ठिअंमि देवसिअं ॥४४६॥ . शेषास्तु साधवः 'यथाशक्त्या' यथासामर्थेनापृच्छय प्रश्नार्हत्वाद् गुरुमिति गम्यते तिष्ठन्ति स्वस्थाने यथारत्नाधिकतया, कायोत्सर्गेणेति भावः, किमर्थमित्याह-सूत्रार्थस्मरणहेतो'रिति सूत्रार्थानुस्मरणाय, आचार्ये स्थिते व्याक्षेपेत्तरकालं कायोत्सर्गेण 'देवसिक'मिति दिवसेन निष्पन्नमतिचारं चिन्तयन्तीति गाथार्थः ॥ ४६ ॥ उत्सर्गापवादमाह- | जो हज उ असमत्थो बालो वुड्डो व रोगिओ वावि । सो आवस्सयजुत्तो अच्छिज्जा णिज्जरापेही ॥४४७॥ । यो भवेदसमर्थः-अशक्तो बालो वृद्धो वा रोगितो वापि सोऽप्यावश्यकयुक्तः सन् यथाशक्त्यैव तिष्ठेत् निर्जरापेक्षी है तत्रैवेति गाथार्थः ॥ ४७ ॥ ७४॥ एत्थ उ कयसामइया पुवं गुरुणो अ तयवसाणंमि। अइआरं चिंतंती तेणेव समं भणंतपणे ॥४४॥ _ 'अत्र पुनः'आवश्यकाधिकारे अयं विधिः, यदुत-कृतसामायिकाः पूर्व-कायोत्सर्गावस्थानकाले, गुरोश्च 'तदवसाने' Jain Education inte For Private & Personal Use Only W ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy