________________
| सत्तेकट्टाणस्स उ अट्टेवायंबिलस्स आगारा । पंच अभत्तट्ठस्स उ छप्पाणे चरिम चत्तारि ॥ ५०९ ॥ | पंच चउरो अभिग्गह निइिए अटु नव य आगारा । अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥५१०॥ णवणीउग्गाहिमए अद्दवदहि पिसिअ घय गुले चेत्र । नव आगारा तेसिं सेसदवाणं च अट्टेव ॥ ५११ ॥
द्वावेव नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रम् - "सूरे उग्गए नमुक्कारसहिअं पच्चक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोगेणं सहसागारेणं वोसिरइ" सूत्रार्थः प्रकट एव, आकारार्थस्त्वयम् - आभोगनमाभोगः न आभोगोऽनाभोगः अत्यन्तविस्मृतिरित्यर्थः तेन, अनाभोगं मुक्त्वेत्यर्थः अथ सहसा करणं सहसाकारः अतिप्रवृत्तयोगानिवर्त्तनमित्यर्थः, 'षटू च पौरुष्यां तु' इह पौरुषीनाम प्रत्याख्यानविशेषः, तस्यां पडाकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पच्चक्खाइ सूरे उग्गए चउद्विहंपि आहारं असणमित्यादि, अन्नत्थणा भोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सङ्घसमाहिवत्तियागारेणं वो सिरइ" अनाभोगस हसाकारौ पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपम् - "पच्छन्नाओ दिसाओ रएण रेणुना पवएण वा अंतरितो सूरो ण दीसइ, पोरुसी पुण्णत्तिकाउं पपारितो, पच्छा णायं ताहे ठाइयवं, न भग्गं, जइ भुंजइ तो भग्गं, एवं सबेहिऽवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खित्ते दिसामोहो भवइ, सो पुरिमं दिसं न जाणइ, एवं सो दिसामोहेणं अइरुग्गयंपि सूरं दहुं उसूरीहूयंति मण्णइ, नाए ठाति । 'साहुवयणेणं' साहुणो भांति - उग्घाडा पोरुसीं,
Jain Educationtonal
For Private & Personal Use Only
प्रत्याख्याने
आकारा
www.jainelibrary.org