SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८३ ॥ Jain Education Inte ताहे सो पजिमित्तो, पारित्ता मिणइ अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयवं । समाही णाम | तेण पोरुसी पञ्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जइ ओसहं वा दिज्जइ, एत्थंतरा णाए तहेव विवेगो । सप्तैव तु पुरिमा, पुरिमार्द्ध - प्रथम प्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते, तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रम् -'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहरागारेणं' ति विशेषः, अस्य चायमर्थः- अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तरः आक्रियत इत्याकारः, एतदुक्तं भवति महलं पयोयणं, तेण अब्भत्तट्ठो पच्चक्खातो, ताहे आयरिएहिं भण्णइ - अमुगं गामं गंतवं, कहेइ जहा मम अज्ज अब्भत्तट्टो, जदि ताव समत्थो करेउ जाउ य, ण तरइ अण्णो भत्तट्ठिओ अभत्तट्ठिओ वा जो तरइ सो वच्चड, णत्थि अण्णो तरस कज्जस्स समत्थो ताहे तस्स चैव अन्भतट्ठियरस गुरू विसर्जित, एरिसस्स तं जेमंतस्स अणभिलासस्स अब्भत्तट्ठियनिजरा जा सा से भवइ, एवमादिमयहरागारो। एकाशने अष्टावे, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम् - एकासणगमित्यादि, ते च अण्णत्थणाभोगेणं १ सहसागारेणं २ सागारिआगारेणं ३ आउट्टणपसारणागारेणं ४ गुरुअब्भुट्ठाणेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिबत्तियागारेणं ८ वोसिरति, अणाभोगसहसाकारा तहेब, सागारिअं अद्धसमुद्दिट्ठस्स आगयं, जइ वोलेइ पडिच्छइ, अह थिरं ताहे सज्झायवाघाउत्ति उट्ठेउं अण्णत्थ गंतूगं समुद्दिसइ, हत्थं वा पायं वा सीसं वा आउट्टिज्ज वा पसारिज्ज वा ण भज्जइ, अब्भुवाणारिहो आयरितो पाहुणगो वा आगओ अब्भुट्ठेयवं, तस्स एवं समुद्दिट्ठस्स उडियस्स ण भज्जइ, पारिठावणिया जइ होज्ज कप्पइ, मयहरागारसमाहीओ तहेवत्ति गाथार्थः ॥ ८ ॥ For Private & Personal Use Only प्रत्याख्याने आकाराः ॥ ८३५ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy