SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ आकारा: ॥८२॥ RT 'तत्' शक्यं हृदये कृत्वा सम्यक् कृतिकर्म कृत्वा गुरुसमीपे गृह्णन्ति 'ततः' तदनन्तरं 'तदेव' चिन्तितं 'समक'मिति प्रत्याख्यायुगपत् नमस्कारसहितादीति गाथार्थः॥४॥ कथं गृह्णन्तीत्याहआगारेहिँ विसुद्धं उवउत्ता जहविहीऍ जिणदिटुं। सयमेवऽणुपालणिअंदाणुवएसे जह समाही ॥५०५॥ _ 'आकारैः' अनाभोगादिभिर्विशुद्धमुपयुक्ताः सन्तो यथा 'विधिनैव' वक्ष्यमाणेन, जिनदृष्टमेतत् , स्वयमेवानुपालनीयं, नतु / प्राणातिपातादिप्रत्याख्यानवत् परतोऽपि, अत एवाह-दानोपदेशयोर्यथा समाधिरत्रेति गाथार्थः॥५॥ आकारैरनाभोगादिभिर्विशुद्धमित्युक्तं, तानाहनवकारपोरसीए पुरिमड्ढेक्कासणेगठाणे अ। आयंबिलऽभत्तट्टे चरिमे अ अभिग्गहे विगई ॥ ५०६ ॥ दो छच्च सत्त अट्ट य सत्तऽटु य पंच छच्च पाणम्मि । चउ पंच अट नवए पत्तेअं पिंडए नवए ॥५०७॥ है 'नमस्कार' इति उपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं?-यथासङ्ख्यमेते आकाराः, द्वौ षट् सप्त अष्टौ च सप्त अष्टौ च पञ्च षट् (पाने) चतुः पञ्च नवाष्टौner प्रत्येकं, पिण्डके नवक इति गाथाद्वयाक्षरार्थः ॥ ६ ॥ ७॥ भावार्थमाहदो चेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एकासणगम्मि अट्टेव ॥ ५०८ ॥ Jain Education inte For Private & Personal Use Only S w .jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy