SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ । सिद्धत्थयं पढित्ता पडिक्कमंते जहापुत्रिं ॥ ५०० ॥ तृतीये कायोत्सर्गे निशा तिचारं चिन्तयित्वा तदनन्तरमुत्सार्य विधिना पूर्वोक्तेन 'सिद्धस्तव' 'सिद्धाण' मित्यादिलक्षणं पठित्वा प्रतिक्रामन्ति, 'यथापूर्व' पदं पदेनेति गाथार्थः ॥ ५०० ॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा । सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥ ५०१ ॥ उक्तार्था ॥ | खामित्तु करिंति तओ सामाइअपुवगं तु उस्सग्गं । तत्थ य चिंतिंति इमं कत्थ निउत्ता वयं गुरुणा ? ॥ ५०२॥ क्षयित्वा गुरुं कुर्वन्ति ततः सामायिकपूर्वमेव कायोत्सर्ग, तत्र च कायोत्सर्गे चिन्तयत्येतत् - कुत्र नियुक्ता वयं गुरुणा ?, ग्लानप्रतिजागरणादौ इति गाथार्थः ॥२॥ जह तस्स न होइच्चिय हाणी कज्जस्स तह जयंतेवं । छम्मासाइकमेणं जा सकं असढभावाणं ॥ ५०३ ॥ यथा तस्य न भवत्येव हानिः कार्यस्य गुर्वादिष्टस्य तथा 'यतन्ते' उद्यमं कुर्वन्ति, एवं - पण्मासादिक्रमेण यावच्छक्यं पौरुष्यादि अशठभावानामिति गाथार्थः ॥ ३ ॥ तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिव्हंति तओ तं चिअ समगं नवकारमाईअं ॥ ५०४ ॥ For Private & Personal Use Only प्रतिक्रमण विधिः www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy