SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपजते । चिंतिति तत्थ सम्म अइयारे राइए सव्वे ॥ ४९७ ॥ प्रतिक्रमणप्रतिदिन'प्रादोषिकस्तुतिप्रभृतीनां' प्रादोषिकप्रतिक्रमणान्तस्तुतेरारभ्य अधिकृतकायोत्सर्गचेष्टापर्यन्ते, प्रस्तुतकायोत्सर्गव्यापा IXI विधिः क्रिया २ रावसान इति भावः, अत्रान्तरे चिन्तयति, 'तत्र' क्रियाकलापे 'सम्यग्' उपयोगपूर्वकमतिचारान्-स्खलितप्रकारान् ॥८१॥ रात्रिकान् 'सर्वान्' सूक्ष्मादिभेदभिन्नानिति गाथार्थः ॥ ९७ ॥ पश्चादतिचारचिन्तने प्रयोजनमाह निदामत्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽपणं । किइअकरणदोसा वा गोसाई तिणि उस्सग्गा ॥ ४९८॥ निद्रामत्तो न स्मरयत्यतिचारान् सम्यक्, तथा मा च घट्टनमन्योऽन्यं-परस्परतः, कृत्यकरणदोषा वा समं स्वकारे (स्युरन्धकारे) अतो गोसे आदौ त्रयः कायोत्सर्गा इति गाथार्थः ॥ ९८ ॥ तत्रापि तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं ? छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥ ४९९ ॥ ॥८१॥ तृतीये कायोत्सर्गे निशातिचारं चिन्तयति, 'चरमें प्रतिक्रमणकालोत्तरकालभाविनि किं तपः करिष्यामि?, चिन्तयतीति वर्त्तते, पण्मासादेकदिनादिहान्या निर्व्याजं शक्तिमाश्रित्य यावत् पौरुषी नमस्कारसहितं चिन्तयतीति गाथार्थः M॥९९॥ एतदेव व्याचष्टे Jain Education inte For Private & Personal use only N ow.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy