________________
Jain Education Intern
| पाउसिआई सवं विसेससुत्ताओं एत्थ जाणिज्जा । पच्चूसपडिकमणं अहकमं कित्तइस्सामि ॥ ४९३ ॥ 'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्य कादेव गन्तव्यम्, प्रत्यूषप्रतिक्रमणं 'यथाक्रमम्' अनुपूर्व्या कीर्त्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः ॥ ९३ ॥
| सामइयं कड्डित्ता चरितसुद्धथ पढममेवेह | पणवीसुस्तासं चिअ धीरा उ करिंति उस्सग्गं ॥ ४९४ ॥ सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थं प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः ॥ ९४ ॥
| उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दंसणसुद्धिनिमित्तं करिंति पणुवीस उस्सग्गं ॥ ४९५ ॥
(उत्सार्थं विधिना-‘नमोऽर्हद्भ्य' इति वचनलक्षणेन शुद्ध चारित्राः स्तवं - लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५ ॥
ऊसारिऊण विहिणा कङ्क्षिति सुयत्थवं तओ पच्छा । काउस्सग्गमणिययं इहं करैती उ उवउत्ता ॥४९६ ॥ )
उत्सार्य विधिनाकर्षन्ति श्रुतस्तवं 'पुखरवरे' त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात्, 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति - अत्यन्तोपयुक्ता इति गाथार्थः ॥ ९६ ॥ अत्र यच्चिन्तयति तदाह
For Private & Personal Use Only
प्रतिक्रमण
विधिः
w.jainelibrary.org