SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern | पाउसिआई सवं विसेससुत्ताओं एत्थ जाणिज्जा । पच्चूसपडिकमणं अहकमं कित्तइस्सामि ॥ ४९३ ॥ 'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्य कादेव गन्तव्यम्, प्रत्यूषप्रतिक्रमणं 'यथाक्रमम्' अनुपूर्व्या कीर्त्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः ॥ ९३ ॥ | सामइयं कड्डित्ता चरितसुद्धथ पढममेवेह | पणवीसुस्तासं चिअ धीरा उ करिंति उस्सग्गं ॥ ४९४ ॥ सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थं प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः ॥ ९४ ॥ | उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दंसणसुद्धिनिमित्तं करिंति पणुवीस उस्सग्गं ॥ ४९५ ॥ (उत्सार्थं विधिना-‘नमोऽर्हद्भ्य' इति वचनलक्षणेन शुद्ध चारित्राः स्तवं - लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५ ॥ ऊसारिऊण विहिणा कङ्क्षिति सुयत्थवं तओ पच्छा । काउस्सग्गमणिययं इहं करैती उ उवउत्ता ॥४९६ ॥ ) उत्सार्य विधिनाकर्षन्ति श्रुतस्तवं 'पुखरवरे' त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात्, 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति - अत्यन्तोपयुक्ता इति गाथार्थः ॥ ९६ ॥ अत्र यच्चिन्तयति तदाह For Private & Personal Use Only प्रतिक्रमण विधिः w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy