SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. सुकयं आणत्तिपिव लोए काऊण सुकयकिइकम्मा । वडंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥४८९॥ प्रतिक्रमणप्रतिदिन 81 सुकृतामाज्ञामिव लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिकर्मा सन्निवेदयति, एवमेतदपि द्रष्टव्यं, तदनु कायप्रमार्जनोत्तर-8 विधिः क्रिया २ कालं, वर्द्धमानाः स्तुतयो रूपतः शब्दतश्च, गुरुस्तुतिग्रहणे कृते सति 'तिस्रः' तिम्रो भवन्तीति गाथार्थः॥८९॥ एतदेवाह॥८॥lथुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिंति । चिटुंति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९०॥ स्तुतिमङ्गले 'गुरुणा' आचार्येणोच्चारिते सति ततः शेषाः साधवः स्तुतीः ब्रुवते, ददतीत्यर्थः, तिष्ठन्ति 'ततः प्रतिक्रान्तानन्तरं स्तोक कालम् , क्वेत्याह-'गुरुपादमूले आचार्यान्तिके इति गाथार्थः ॥ ९० ॥ प्रयोजनमाहपम्हटुमेरसारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो ॥ ४९१ ॥ त्र हि विस्मृतमयोदास्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमण आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः ॥ ९१॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिअसिजसुराए करिति चउमासिए वेगे ॥४९२॥ चातुर्मासिके वार्षिके च, प्रतिक्रमण इति गम्यते, कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यासुरायाः, भवनदेवताया & इत्यर्थः, कुर्वन्ति, चातुर्मासिकेऽप्येके मुनय इत्यर्थः ॥९२॥ तत्र हि विस्मतमी Jain Education Inter For Private & Personal Use Only jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy