SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ A 30% * प्रतिक्रमण विधि: * * 4 दसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कडंति सुअत्थयं ताहे ॥४८५ दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छासं प्रमाणेन, उत्सार्य विधिना पूर्वोक्तेन कर्षन्ति श्रुतस्तवं ततः 'पुक्खरवरे'त्यादिलक्षणमिति गाथार्थः ॥ ८५॥ सुअनाणस्सुस्सग्गंकरिंति पणवीसगं पमाणेणं। सुत्तइयारविसोहणनिमित्तमह पारिउं विहिणा ॥ ४८६ ॥ - श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युच्छ्वासमेव प्रमाणेन सूत्रातिचारविशोधननिमित्तम् , 'अथ' अनन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः ॥ ८६ ॥ || चरणं सारो दंसणनाणा अंगंतु तस्स निच्छयओ। सारम्मि अ जइअवं सुद्धी पच्छाणुपुठवीए ॥४८७॥ व्याख्या-कण्ठ्या । किमित्याह सुद्धसयलाइआरा सिद्धाणथयं पढंति तो पच्छा। पुवभणिएण विहिणा किइकम्मं दिति गुरुणो उ ॥ ४८८ ॥ शुद्धसकलातिचाराः सिद्धानां सम्बन्धिनं स्तवं पठन्ति 'सिद्धाण'मित्यादिलक्षणं, ततः पश्चात् पूर्वभणितेन विधिना 'कृतिकर्म'वन्दनं ददति, 'गुरवेऽपि' (गुरोस्त) आचार्यायैवेति गाथार्थः॥ ८८॥ किमर्थमित्येतदाह * * * A4%95 * Jain Education inte For Private & Personal Use Only * Kriww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy