SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७९ ॥ Jain Education In विनिर्जित्य प्रमादं वीतरागा भवन्ति, इत्थं जेयताया एव तस्य भगवद्भिः ज्ञाततत्त्वा (ज्ञापितत्वात्, अत्र ) बहु वक्तव्यम्, इत्यलं प्रसङ्गेन इति गाथार्थः ॥ ८१ ॥ एस चरित्तुस्सग्गो दंसणसुद्धऍ तइअओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ एष चारित्रकायोत्सर्गः, तदा (था) दर्शनशुद्धिनिमित्तं तृतीयो भवति, प्रारम्भकायोत्सर्गापेक्षया तस्य तृतीयत्वम्, श्रुतज्ञानस्य चतुर्थः, एवमेव सिद्धेभ्यः स्तुतिश्च तदनु'कृतिकर्म्म' वन्दनमिति सूचागाथासमासार्थः ॥ ८२ ॥ अवयवार्थमाहसामाइअवगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवज्जभीरू पण्णासुस्सासगपमाणं ॥ ४८३॥ सामायिक पूर्वकं 'तं' प्रतिक्रमणोत्तरकालभाविनं कायोत्सर्ग कुर्वन्ति चारित्रशोधननिमित्तं, किंविशिष्टाः सन्त इत्याहप्रियधर्म्माद्यभीरवः पञ्चाशदुच्छ्वासप्रमाणमिति गाथार्थः ॥ ८३ ॥ ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । कवंति तओ चेइअवंदणदंडं तउस्सग्गं ॥ ४८४ ॥ उत्सार्य 'विधिना' 'मोsरहंताण' मित्यभिधानलक्षणेन शुद्धचारित्राः सन्तः 'स्तवं' लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः, 'कर्षन्ति' पठन्तीत्यर्थः, 'ततः' तदनन्तरं चैत्यत्रन्दनदण्डकं कर्षन्ति, ततः कायोत्सर्गे कुर्वन्तीति गाथार्थः ॥ ८४ ॥ किमर्थमित्याह For Private & Personal Use Only प्रतिक्रमण विधिः ॥ ७९ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy