________________
श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन
कल्पः
॥२११ ॥
Jain Education Inter
वीथीविभागमतो विजानन्त्येवेति, स्थानादिभिः धीरा वसतिगतैः समयप्रसिद्धैर्लिंगैः श्रुतादेवेति गाथार्थः ॥ ८१ ॥ उपसंहरन्नाह
| एसा सामायारी एएसि समासओ समक्खाया । एत्तो खित्तादीअं ठिइमेएसिं तु वक्खामि ॥ १४८२ ॥ एषा सामाचारी 'एतेषां' जिनकल्पिकानां समासतः समाख्याता, अतः क्षेत्राद्यां स्थितिं - भावाद्यवस्थामेतेषामेव वक्ष्या मीति गाथार्थः ॥ ८२ ॥
खित्ते कालचरिते तित्थे परिआऍ आगमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १४८३ ॥ पावण मुंडावण मणसाssवण्णेऽवि से अणुग्धाया ।
कारण णिप्पडकम्मे भत्तं पंथो अ तइआए ॥ १४८४ ॥ द्वारगाथा
क्षेत्रे एकस्मिन् स्थितिरमीषां, एवं काले चारित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने तथा गणनाऽभिग्रहाश्चैतेषां वक्तव्या इति गाथार्थः ॥ ८३ ॥ प्रत्राजनमुण्डनेत्यत्र स्थितिर्वाच्या, मनसाऽऽपन्नेऽपि दोषे 'से' तस्यानुद्घाताः - चतुर्गुरवः प्रायश्चित्तं तथा कारणनिष्प्रतिकर्म्मतास्थितिर्वाच्या, तथा भक्तं पन्थाश्च तृतीयायां पौरुष्यामस्येति गाथासमासार्थः ॥ ८४ ॥ व्यासार्थं तु गाथाद्वयस्यापि ग्रन्थकार एव प्रतिपादयति, तत्राद्यं क्षेत्रद्वारमधिकृत्याहखित्ते दुहेह मग्गण जम्मणओ चेव संतिभावे अ । जम्मणओ जहिं जाओ संतीभावो अ जहिं कप्पो १४८५
For Private & Personal Use Only
वीथयः क्षेत्रादीनि च
॥ २११ ॥
www.jainelibrary.org