________________
ॐर
--2-562-6-
एवं तु ते अडंता वसही एक्काए कइ वसिजाहि!। वीहीए अ अडंता एगाए कइ अडिजाहि ॥१४७७॥ [8] एगाए वसहीए उक्कोसेणं वसंति सत्त जणा। अवरोप्परसंभासं वर्जिता कहवि जोएणं ॥ १४७८॥ वीहीए एक्काए एक्को च्चिअपइदिणं अडइ एसोअण्णे भणंति भयणा सायण जुत्तिक्खमाणेआ१४७९
एएसिं सत्त वीही एत्तो च्चिअ पायसो जओ भणिआ।
कह नाम अणोमाणं ? हविज गुणकारणं णिअमा ॥ १४८० ॥ अइसइणो अजमेए वीहिविभागं अओविआणंति। ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥१४८१॥ ___ एवं तु ते अटन्तो जिनकल्पिका वसतावेकस्यां कति वसेयुः ?, तथा वीथ्यां वा अटन्तः सन्तः एकस्यां कत्यटे-15 युरिति गाथार्थः ॥७७ ॥ एकस्यां वसतौ बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्परं सम्भाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः ॥ ७८ ॥ वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमटत्येष जिनकल्पिकः, अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ७९ ॥ कुत इत्याह-एतेषां सप्त वीथ्यः, अत एव कारणात् , मा भूदेकत्यामुभयाटनमिति, प्रायसो यतो भणिताः क्वचित्प्रदेशान्तरे, कथं नामानवमानं भवेत् ?, अन्योs
न्यसंघट्टाभावेन गुणकारकं नियमात् प्रवचनस्येति गाथार्थः ॥ ८०॥ वीथीज्ञानोपायमाह-अतिशयिनश्च यदेते श्रुततः पञ्चव.३६१
CAकवर
--
-
Jain Education Inter
For Private & Personal Use Only
K
ww.jainelibrary.org