________________
श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन
कल्पः
॥२१० ॥
Jain Education Intern
चोअग ! एवंपि इहं जइ उ करिजाहि कोइ कम्माई । ण हि सो तं ण विआणइ सुआइसयजोगओ भयवं ॥ १४७३ ॥ एसो उण से कप्पो जं सत्तमगम्मि चेव दिवसम्मि । एत्थ अडइ एवं आरंभविवजणणिमित्तं ॥ १४७४॥ इअ अणिअयवित्तिं तं दद्धुं सद्धाणवी तदारभे । अणिअयमो ण पवित्ती होइ तहा वारणाओ अ ॥ १४७५ ॥ | इअरेऽवाऽऽणाउच्चिअ गुरुमाइनिमित्तओ पइदिपि । दोसं अपिच्छमाणा अडंति मज्झत्थभावेण १४७६
चोदयति शिष्यः - प्रथमदिवसे अटनगत एव यदि कश्चित्कुर्यात् किञ्चित् कर्मादि अकल्पयं तत्र स्थितं ज्ञात्वा क्षेत्रेऽसअल्पयैव किंचित् तत्र कथमिति गाथार्थः ॥ ७२ ॥ चोदक ! एवमप्यत्र यदि कुर्यात् कश्चित् कर्मादि प्रच्छन्नमेव, न ह्यसौ तन्न विजानाति, विजानात्येव श्रुतातिशययोगतः कारणात् तद्भगवानिति गाथार्थः ॥ ७३ ॥ एष पुनः 'से' तस्य कल्पः यत् सप्तम एव दिवसे एकत्र वीथ्यामरति एवम् उक्तवदारम्भविवर्जननिमित्तमिति गाथार्थः ॥ ७४ ॥ एवमनियतवृत्तिं तं वीथिविहारेण दृष्ट्वा श्राद्धानामपि प्राणिनां तदारम्भेऽनियमात्कारणात् (न) प्रवृत्तिर्भवति, तथा वारणाच्चानियतत्वादिभावेनेति गाथार्थः ॥ ७५ ॥ गच्छवासिनामेवमकुर्वतामदोषमाह -' इतरेऽपि ' गच्छ्वासिन आज्ञात एव, निमित्तत्वाद्, गुर्वादिनिमित्ततश्च हेतोः प्रतिदिवसमपि दोषमपश्यन्तः सन्तोऽनेपणारूपमटन्ति 'मध्यस्थ भावेन' समतयेति गाथार्थः ॥७६॥ प्रासङ्गिकमेतत् प्रस्तुतमेवाह
For Private & Personal Use Only
आधाकर्मादिविधिः
॥ २१० ॥
www.jainelibrary.org