________________
MARRI-
CARRIGANGANA
अह सत्तमम्मि दिअहे पढमं वीहिं पुणोऽवि हिंडतं। दद्दूण सा य सड्डी तं मुणिवसभंभणिजाहि ॥१४६९॥ किं णागयऽत्थ तइआ असवओ मे कओ तुह निमित्तं। इति पुट्ठो सो भयवं बिइआए से इमं भणइ १४७० अणिआओ वसहीओ इच्चाइ जमेव वण्णिअं पुत्विं । आणाए कम्माई परिहरमाणो विसुद्धमणो ॥१४७१॥JAI ___ उद्ग्राहिमके कृते सति अद्य नायातोऽसौ ऋषिः कल्लं तस्य दास्यामीति दिवसे यदाऽभिसन्धत्ते, अत्र द्वौ दिवसौ कर्म, सी तद्भावाविच्छेदात् , तृतीयादिषु दिवसेषु पूति तद्भवतीति गाथार्थः॥६७॥ तत्र त्रिषु 'कल्पेषु' दिवसेषु न कल्पते, कल्पते तद् गृहं षष्ठसप्तमे दिवसे ग्रहणदिवसतः, एतदेवाह-अकरणदिवसः प्रथमोऽटनगतः, शेषो यदेकः द्वौ वा दिवसावाधाकर्मगताविति गाथार्थः॥ ६८॥ अथ सप्तमे दिवसे अटनगतादारभ्य प्रथमां वीथीं पुनरपि 'हिण्डन्तम्' अटन्तं दृष्ट्वा |
सा श्राद्धाऽगारी मुनिवृषभं प्रस्तुतं ' भणेद्' ब्रूयादिति गाथार्थः॥ ६९॥ किं नागताः स्थ यूयं तदा?, असङ्ख्ययो समया कृतस्त्वन्निमित्तं, तदग्रहणादसद्व्ययत्वमिति, पृष्टः स भगवान्-जिनकल्पिकः द्वितीयादेशे पूर्वादेशापेक्षया इदं भ
णति-वक्ष्यमाणमिति गाथार्थः॥ ७० ॥ अनियता वसतय इत्यादि, यदेव वर्णितं पूर्व गाथासूत्रमिति, आज्ञया कम्मादि परिहरन् विशुद्धमनाः सन् भणतीति गाथार्थः॥७१॥ चोएई पढमदिणे जइ कोइ करिज तस्स कम्माई। तत्थ ठिअंणाऊणं अजंपिउंचेव तत्थ कहं ॥ १४७२ ॥
र
६/परिहरन बिमाणमिति गाणादसधयत्याम
Jain Education interne
For Private & Personal Use Only
jainelibrary.org