________________
आधाकर्मादिविधि:
श्रीपञ्चव. संलेखनावस्तुनि ५ जिनकल्प:
॥२०९॥
तीए अ उवक्खडिअं मुक्का वीही अ तेण धीरेण ।
अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥ १४६५॥ तया च अगार्या उपस्कृतमनाभोगात, मुक्ता वीथी च तेन धीरेण द्वितीयेऽहनि, अदीनः चेतसाऽपरिश्रान्तः कायेन द्वितीयां च क्रमागतां पर्यटितो वीथीमसाविति गाथार्थः॥६५॥ तत्रेयं ब्यवस्था
पढमदिवसम्मि कम्मं तिणि अ दिवसाणि पूइ होइ ।
पूईसु तिसु ण कप्पइ कप्पइ तइए कए कप्पे ॥ १४६६ ॥ प्रथमदिवसे कर्म तदुपस्कृतं, त्रीन दिवसान पूतिर्भवति तद् गृहमेव, पूतिषु त्रिषु न कल्पते तत्रान्यदपि किश्चित, कल्पते तृतीये गते 'कल्पे ' दिवसेऽपरस्मिन्नहनीति गाथार्थः ॥६६॥
उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो ।
दोणि दिवसाणि कम्मं तईआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोषिण दिणा ॥ १४६८ ॥
CROSOCCASEASERECASSESCRACANCY
॥२०९॥
Jain Education Interra
For Private & Personal Use Only
AMw.jainelibrary.org