________________
SCRECR-MASAL
आभिग्रहिके जिनकल्पिक उपलब्धे श्रद्धोपजायते आगार्याःत्र भक्तोद्राहिमकित्ति सा एतदुभयं करोति द्वितीयेsहनि त्रीन दिवसान पूति, तद्भावनां वक्ष्यामः, अत्रान्तरे चोदको निर्वचनमिति च भवति, उत्कृष्टतश्च-उत्सर्गपदेन । सप्त जना एते एकवसतौ भवन्तीति गाथासमुदायार्थः ॥ ६॥ अवयवार्थमाहजिणकप्पाभिग्गहिअं दटुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सड्डी भणिजाहि ॥ १४६१ ॥
किं काहामि अहण्णा ? एसो साहू ण गिण्हए एअं।
___णत्थि महं तारिसयं अण्णं जमलजिआ दाहं ॥ १४६२॥ यत्तेण अहं कल्लं काऊण भोअणं विउलं। दाहामि पयत्तेणं ताहे भणई अ सो भयवं ॥ १४६३ ॥ जिनकल्पाभिग्रहिकमृर्षि दृष्टा तपःशोषितं महासत्त्वं संवेगागतश्श्रद्धा सती काचित् श्राद्धी योषित भणेद से अयादिति गाथार्थः॥ ६१॥ किं करिष्याम्यधन्याऽहं, एष साधुन गृह्णाति एतत्, नूनं नास्ति मम तादृशमन्यच्छोभनं। यदलजिता दास्यामीति गाथार्थः॥ ६२॥ सर्वप्रयलेनाहं कल्ये कृत्वा भोजनं साधु विपुलं दास्यामि प्रयलेन, तदा भणति चासौ भगवांस्तच्छ्रुत्वा उक्त्या निवारणायेति गाथार्थः ॥ ६३॥ अणिआओ वसहीओ भमरकुलाणं च गोउलाणं च। समणाणं सउणाणं सारइआणं च मेहाणं ॥१४६४॥18 अनियतावसतयः,केषामित्याह-भ्रमरकुलानां च गोकुलानां च तथा श्रमणानां शकुनानां शारदानां च मेघानामित्यर्थः६४
Jain Education Intern
For Private & Personal Use Only
hjainelibrary.org