SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ B वस्तुनि कल्प: श्रीपञ्चव. जिनकल्प इति च द्वारं मूलद्वारगाथागतमशेषद्वाराणां श्रुतसंहननादीनां विषय एष वर्तत इति, 'एतस्मिन् ' जिन- लेपालेपासंलेखना-६ कल्पे एषा मर्यादा श्रुतादिर्योका अपवादविवर्जिता नियमाद्-एकान्तेनेति गाथार्थः ॥५७॥ मासकल्पद्वारावयवार्थमाह-18 दीनि मासं निवसह खित्ते छवीहीओ अ कुणड तत्थवि। द्वाराणि ५ जिन एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥ १४५८ ॥ दारं ॥ मासं निवसति क्षेत्रे एकत्र षड् वीथीः करोति-गृहपतिरूपाः परिकल्प्य, 'तत्रापि च' वीधीकदम्बके एकैकामटति वीथीं। ॥२०॥ कर्मादिवर्जनार्थम् , अनिबद्धतया, प्रतिदिनमिति गाथार्थः॥५८॥व्याख्याता तृतीया द्वारगाथा,साम्प्रतमत्र प्रासङ्गिकमाह कह पुण होजा कम्मं एत्थ पसंगेण सेसयं किंपि । वोच्छामि समासेणं सीसजणविबोहणट्टाए ॥ १४५९ ॥ कथं पुनर्भवेत् कास्य अटतः१, अत्र प्रसङ्गेन शेष किमप्येतद्वक्तव्यतागतमेव वक्ष्यामि समासेन, किमर्थमित्याहशिष्यजनविबोधनार्थमिति गाथार्थः॥ ५९॥ ॥२०८॥ आभिग्गहिए सद्धा भत्तोगाहिमग बीह तिअ पई। चोअग निव्वयणंति अ उक्कोसेणं च सत्त जणा ॥१४६०॥ [सरछोडगाहा] ॥ GARLICAGAR ACCALCC-CROSS For Private & Personal Use Only W Jan Education Inter ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy