SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ .CACANCA CEOCOCALCANCC ACADEMOREGALOG अल्लेवं पयईए केवलगंपि हुन तस्सरूवं तु।अण्णे उलेवकारी अलेवमिति सूरओ बिंति ॥१४५४॥ दारं ॥ _ 'लेपालेप'मित्यत्राधिकारे लेपवता व्यञ्जनादिना अलेपयद् यदोदनादि, किमुक्तं भवति ?-अन्येनासंमिश्नं वस्त्वन्तरेण | द्वितयमप्यत्र भवति विज्ञेयं, भक्तं पानं चेति गाथार्थः॥ ५३ ॥ अलेपद्वारविधिमाह-अलेपं प्रकृत्या-स्वरूपेण केवलमपि सत् न तत्स्वरूपं तु-लेपस्वरूपमेव जगायामवत्, अन्ये त्वलेपकारि-परिणामे अलेपमित्येवं सूरयः-आचार्या अवत इति गाथार्थः ॥ ५४॥ आयामाम्लद्वारविधिमाह णायंबिलमेअंपि हु अइसोसपुरीसभेअदोसाओ।उस्सग्गिअंतुकिं पुण पयईए अणुगुणंजं से।१४५५।दारं MI नायामाम्लमेतदप्यलेपकारि, अतिशोषपुरीपभेददोषाद्, वाय्वादिधातुभावेन, औत्सर्गिकमेवौदनरूपं, किं पुनः प्रकृते-| देहरूपाया अनुगुणं यद्वल्लादि से' तस्येति गाथार्थः॥ ५५॥ प्रतिमाद्वारविधिमाह पडिमत्ति अमासाई आईसहाअभिग्गहा सेसा। णोखल्लु एस पवजइ जंतत्थ ठिओ विसेसेणं१४५६दारं है। प्रतिमा इति च मासाद्याः, आदिशब्दान्मूलगाथागताद् अभिग्रहाः शेषाः-अकण्डूयनादयः न खल्वेषः प्रतिपद्यते जिनकल्पिकः, यत्तत्र-अभिग्रहे स्थितो विशेषेणेति गाथार्थः ॥५६॥ जिनकल्प इति मूलद्वारगाथावयवं व्याचिख्यासुराह जिणकप्पत्ति अ दारं असेसदाराण विसयमो एस । एअंमि एस मेरा अववायविवज्जिआ णिअमा ॥ १४५७ ॥ दारं ॥ RROCURESCOCA000-900C4 For Private & Personal Use Only w Jan Education Intern .jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy