SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ जम्मणसंतीभावेसु होज सवासु कम्मभूमीसु । साहरणे पुण भइओकम्मे व अकम्मभूमे वा ॥ १४८६ ॥ दारं ॥ क्षेत्रे द्विविधेह मार्गणा जिनकल्पिकस्थितौ-जन्मतश्चैव सद्भावतश्च, तत्र जन्मतो यत्र जातः क्षेत्रे, एवं जन्मानित्य, सद्भावतश्च यत्र कल्पः क्षेत्रे, एवं सद्भावमाश्रित्य मार्गणेति गाथार्थः ॥८५॥जन्मसद्भावयोरयं भवेत् सर्वासु कर्मभूमिषुभरताद्यासु, संहरणे पुनर्भाज्योऽयं कर्मभूमिको वा सद्भावमाश्रित्याकर्मभूमिको वा सद्भावमाश्रित्येति गाथार्थः॥८६॥ कालद्वारमधिकृत्याह उस्सप्पिणिए दोसुं जम्मणओ तिसु अ संतिभावेणं । उस्सप्पिणि विवरीओ जम्मणओ संतिभावेण ॥ १४८७ ॥ णोसप्पिणिउस्सप्पिणिहोइ पलिभागसो चउत्थम्मिाकाले पलिभागेसुअसंहरणेहोइ सव्वेसुं १४८८दारं । __ अवसर्पिण्यां काले द्वयोः-सुषमदुष्षमदुष्षमसुषमयोर्जन्मतो-जन्माश्रित्यास्य स्थितिः, तिसृषु-सुषमदुष्षमदुष्पम सुषमदुष्पमासु ' सद्भावेने ति स्वरूपतयाऽस्य स्थितिः, उत्सर्पिण्यां विपरीतोऽस्य कल्पः जन्मतः सद्भावतश्च, एतदुक्तं |भवति-दुष्षमदुष्पमसुषमसुषमदुष्षमासु तिसृषु जन्मतः, दुष्षमसुषमसुपमदुप्पमयोस्तु द्वयोः सद्भावत एवेति गाथार्थः॥८७॥121 नावसर्पिण्युत्सर्पिणीति उभयशून्ये स्थिते काले भवति त्वयं जन्मतः, सद्भावतश्च प्रतिभागे चतुर्थ एव काले-दुष्पम कर For Private & Personal use only Floww.jainelibrary.org Jan Education inte
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy