SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ -5645 श्रीपञ्चव. सुषमारूपे विदेहेषु, प्रतिभागेषु च केवलेषु संहरणे सति सद्भावमाश्रित्य भवति सर्वेषुत्तरकुर्वादिगतेष्विति गाथार्थः ॥८॥ क्षेत्रकालसंलेखना चारित्रद्वारमधिकृत्याह चारित्रतीवस्तुनि पढमे वा बीए वा पडिवजइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुजा ॥१४८९॥ है। र्थद्वाराणि ५ जिनमज्झिमतित्थयराणं पढमे पुरिमंतिमाणवीअम्मि। पच्छा विसुद्धजोगाअण्णयरं पावइ तयं तु॥१४९०॥ कल्पः प्रथमे वा-सामायिक एव द्वितीये वा छेदोपस्थाप्ये प्रतिपद्यते 'संयमे' चारित्रे सति जिनकल्पं, नान्यस्मिन्, पूर्वप्र॥२१२॥ तिपन्नः पुनरसौ अन्यतरस्मिन् संयमस्थाने-सूक्ष्मसम्परायादौ भवेद्, उपशमश्रेणिमधिकृत्येति गाथार्थः ॥८९॥ मध्यमतीर्थकराणां तीर्थे प्रथमे भवेत्, द्वितीयस्य तेषामभावात्, पुरिमचरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत् , छेदोपस्थाप्य एव, पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयम-सूक्ष्मसम्परायादिमुपशमापेक्षयेति गाथार्थः ॥९०॥ तीर्थद्वारमधिकृत्याहतित्थेत्ति नियमओ चिय होइ स तित्थम्मि न पुण तदभावे। ॥२१२॥ विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ १४९१ ॥ । अहिअगयरं गुणठाणं होइ अतित्थंमि एस किंण भवे?। एसा एअस्स ठिई पण्णत्ता वीअरागेहि॥१४९२॥ MAHARASRC Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy