________________
-5645
श्रीपञ्चव.
सुषमारूपे विदेहेषु, प्रतिभागेषु च केवलेषु संहरणे सति सद्भावमाश्रित्य भवति सर्वेषुत्तरकुर्वादिगतेष्विति गाथार्थः ॥८॥ क्षेत्रकालसंलेखना चारित्रद्वारमधिकृत्याह
चारित्रतीवस्तुनि पढमे वा बीए वा पडिवजइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुजा ॥१४८९॥ है।
र्थद्वाराणि ५ जिनमज्झिमतित्थयराणं पढमे पुरिमंतिमाणवीअम्मि। पच्छा विसुद्धजोगाअण्णयरं पावइ तयं तु॥१४९०॥ कल्पः
प्रथमे वा-सामायिक एव द्वितीये वा छेदोपस्थाप्ये प्रतिपद्यते 'संयमे' चारित्रे सति जिनकल्पं, नान्यस्मिन्, पूर्वप्र॥२१२॥
तिपन्नः पुनरसौ अन्यतरस्मिन् संयमस्थाने-सूक्ष्मसम्परायादौ भवेद्, उपशमश्रेणिमधिकृत्येति गाथार्थः ॥८९॥ मध्यमतीर्थकराणां तीर्थे प्रथमे भवेत्, द्वितीयस्य तेषामभावात्, पुरिमचरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत् , छेदोपस्थाप्य एव, पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयम-सूक्ष्मसम्परायादिमुपशमापेक्षयेति गाथार्थः ॥९०॥ तीर्थद्वारमधिकृत्याहतित्थेत्ति नियमओ चिय होइ स तित्थम्मि न पुण तदभावे।
॥२१२॥ विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ १४९१ ॥ । अहिअगयरं गुणठाणं होइ अतित्थंमि एस किंण भवे?। एसा एअस्स ठिई पण्णत्ता वीअरागेहि॥१४९२॥
MAHARASRC
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org