SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Jain Education In एवं चिअ वयिणीणं अणुसट्ठि कुणइ एत्थ आयरिओ । तह अजचंदणमिगावईण साहेइ परमगुणे ॥ १३५९ ॥ एवमेव व्रतवतीनां - साध्वीनामनुशास्तिं करोत्यत्र व्यतिकरे आचार्यः मौल:, तथा आर्यचन्दनामृगापत्योः सम्बन्धिनः कथयति परमगुणानिति, अत्र कथानकं प्रतीतमेवेति गाथार्थः ॥ ५९ ॥ भणइ सलद्धी अंपि हु पुवं तुह गुरुपरिक्खिआ आसि। लद्धी वत्थाईणं णिअमा एगंतनिदोसा ॥ १३६० ॥ भणति स्वoब्धिकमपि मौलगुरुः- पूर्व तव, इतः कालाद्, गुरुपरीक्षिता आसीत्, केत्याह - लब्धिर्वस्त्रादीनां प्राप्तिरित्यर्थः, नियमादेकान्तनिर्दोषा, गुरुपारतन्त्र्यादिति गाथार्थः ॥ ६० ॥ इहि तु सुआयतो जाओसि तुमंति एत्थ वत्थुम्मि । ता जह बहुगुणतरयं होइ इमं तह णु काय ॥ १३६१ ॥ इदानीं स्वलब्ध्यनुज्ञायाः श्रुताय तो जातोऽसि त्वमित्यत्र वस्तुनि - वस्त्रादिलब्ध्यादौ तद् यथा बहुगुणतरं भवत्येतद्वस्त्रादिलव्ध्यादि तथैव कर्त्तव्यं, सर्वत्र सूत्रात् प्रवर्त्तितव्यमिति गाथार्थः ॥ ६१ ॥ उट्टित्तु सपरिवारो आयरिअं तिप्पदक्खिणीकाउं । वंदइ पवेयणम्मी ओसरणे चैव य विभासा ॥ १३६२ ॥ उत्थाय सपरिवारोऽभिनवगुरुः आचार्य त्रिः प्रदक्षिणीकृत्य मौलं वन्दते सम्यक्, प्रवेदने समवसरणे चैव विभाषा, येषां यथाऽऽचरितमिति गाथार्थः ॥ ६२ ॥ अह समयविहाणेणं पालेइ तओ गणं तु मज्झत्थो । णिप्फाएइ अ अपणे णिअगुणसरिसे पयत्तेणं ॥ १३६३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy