SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां ॥१९४॥ -COSMROSCORRENCE निजावस्थासदृशं कुशलमेव भवता नित्यमपि कर्त्तव्यं, नान्यदिति गाथार्थः ॥ ५३ ॥ गच्छानुशास्तिमाह साधुशिक्षा तुब्भेहिपि न एसो संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्थवाहो जत्तेण खणंपि मोत्तवो ॥ १३५४ ॥ णय पडिकूलेअवं वयणं एअस्स नाणरासिस्स। एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥१३५५॥18 इहरा परमगुरूणं आणाभंगो निसेविओ होइ।विहला य होंति तम्मी निअमाइहलोअपरलोआ॥१३५६॥ ता कुलवहुणाएणं कजे निब्भथिएहिवि कहिंचि । एअस्स पायमूलं आमरणंतं न मोत्तवं ॥१३५७॥ णाणस्स होइ भागी थिरयरओदंसणे चरित्ते। धण्णा आवकहाए गुरुकुलवासंण मुंचंति ॥ १३५८ ॥ | युष्माभिरपि नैषः-गुरुः संसाराटवीमहाकडिल्ले-महागहने सिद्धिपुरसार्थवाहः, तत्रानपायनयनाद्, यत्नेन क्षणमपि मोक्तव्यो, नेति वर्तते इति गाथार्थः ॥५४॥न च प्रतिकूलयितव्यमश(मास)क्त्या वचनमेतस्य ज्ञानराशेःगुरोः, एवं गृहवासत्यागः प्रव्रज्यया यत् सफलो भवति युष्माकम् , आज्ञाराधनेनेति गाथार्थः ॥ ५५ ॥ 'इतरथा' तद्वचनप्रतिकूलनेन परमगरूणां' तीर्थकृतामाज्ञाभतो निषेवितोभवति, निष्फलौ च भवतः तस्मिन' आज्ञाभङ्गे सति नियमादिहलोकपरलोकाविति गाथार्थः॥५६॥ तत्कुलवधूज्ञातेन-उदाहरणेन कार्ये निभत्सितैरपि सद्भिः कथञ्चिदेतस्य-गुरोः पदोमूलं-समी- ॥१९॥ पमामरणान्तं न मोक्तव्यं-सर्वकालमिति गाथार्थः ॥५७॥ गुणमाह-ज्ञानस्य भवति भागी, गुरुकुले वसन्, स्थिरतरो दर्शने चारित्रे च, आज्ञाराधनदर्शनादिना, अतो धन्या यावत्कर्थ-सर्वकालं गुरुकुलवासं न मुञ्चन्तीति गाथार्थः ॥ ५८॥ Jain Education inte For Private & Personal Use Only A w w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy