________________
Jain Education Inter
मोएइ अप्पमत्तो पर हिअकरणम्मि णिच्चमुजुत्तो । भवसोक्खापविद्धो पडबद्धो मोक्खसोक्खम्मि ॥ १३५२ ॥ ता एरिसोचिअ तुमं तहवि अ भणिओऽसि समयणीईए । णिअयावत्थासरिसं भवया णिचंपि कायां ॥ १३५३ ॥
उत्तममिदं गणधरपदं जिनवरैर्लोकोत्तमैर्भगवद्भिः प्रज्ञप्तम् उत्तमफलसञ्जनकं मोक्षजनकमित्यर्थः, उत्तमजनसेवितं, गणधराणामुत्तमत्वात्, लोक इति गाथार्थः ॥ ४७ ॥ धन्यानां निवेश्यते एतद्, धन्या गच्छन्ति पारमेतस्य — पदस्य, गत्वाऽस्य विधिना पारं पारं व्रजन्ति दुःखानां, सिद्ध्यन्तीति गाथार्थः ॥ ४८ ॥ सम्प्राप्य 'परमान्' प्रधानान् ज्ञानादीन् गुणान् दुःखितन्त्राणसमर्थान् किमित्याह - भवभयभीतानां प्राणिनां दृढं त्राणं यः करोति स 'धन्यो' महासत्त्व इति | गाथार्थः ॥ ४९ ॥ अज्ञानव्याधिगृहीताः सन्तो यद्यपि न सम्यगिहातुरा भवन्ति व्याधिदोषात्, तथापि पुनर्भाववैद्याःतात्विकस्तेषामपनयन्ति व्याधिं - अज्ञानलक्षणमिति गाथार्थः ॥ ५९ ॥ तत्त्वमसि भाववैद्यो वर्त्तसे, भवदुःखनिपीडिताः | सन्तस्तवैते - साध्वादयः हन्दि शरणं प्रपन्नाः प्रत्रभ्यादिप्रतिपत्त्या, मोचयितव्याः प्रयत्नेन सम्यक्त्वकारणेनेति गाथार्थः ॥ ५१ ॥ मोचयति चाप्रमत्तः सन् परहितकरणे नित्योद्युक्तो य इति भवसौख्याप्रतिबद्धो - निःस्पृहः, प्रतिबद्धो मोक्षसौख्ये, नान्यत्रेति गाथार्थः ॥ ५२ ॥ तदीदृश एव त्वं पुण्यवान्, तथापि च भणितोऽसि मया समयनीत्या करणेन,
For Private & Personal Use Only
www.jainelibrary.org