________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥ १९३ ॥
Jain Education Inter
गुरुर्देवादीनां वासान् दत्त्वा ' ततः' तदनन्तरं पश्चादिति गाथार्थः ॥ ४३ ॥ किमित्याह - शिरसि प्रक्षिपन् वासान् भणति 'तं' साधु-गुरुगुणैर्वर्द्धस्वेति, एवमेव त्रीन् वारान् एतद्, उपविशति 'ततः' तदनन्तरं गुरुः, पश्चादिति गाथार्थः ॥ ४४ ॥ 'शेष' प्रादक्षिण्यादि यथा सामाधिके तथैव द्रष्टव्यं दिगाद्यनुज्ञानिमित्तं तु नवरमिह कायोत्सर्गे नियमत एव, उपविशति ततो गुरुसमीपे स साधुरिति गाथार्थः ॥ ४५ ॥ ददति च ततो वन्दनं शिष्यादयः सर्व एव ततो गुरुरप्यनुशास्ति मौलः 'द्वयोरपि' गच्छगणधरयोः करोति तथा संवेगसारं यथाऽन्योऽपिच सच्चो बुध्यते कश्चिदिति गाथार्थः ॥ ४६ ॥ गणधरानुशास्तिमाह
उत्तममिअं पयं जिणवरेहिं लोगुत्तमेहिं पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ॥१३४७॥ धण्णाण णिवेसिज्जइ धण्णा गच्छंति पारमेअस्स । गंतुं इमस्स पारं पारं वच्चेति दुक्खाणं ॥ १३४८ ॥ | संपाविऊण परमे णाणाई दुहिअतायणसमत्थे । भवभयभीआण दढं ताणं जो कुणइ सो घण्णो ॥१३४९ ॥ अण्णाणवाहिगहिआ जइवि न सम्मं इहाउरा होंति ।
तहवि पुण भावविजा तेसिं अवर्णिति तं वाहिं ॥ १३५० ॥ ता तंऽसि भावविज्जो भवदुक्खनिवीडिया तुहं एए। हंदि सरणं पवण्णा मोएअब्बा पयत्तेणं ॥ १३५१ ॥
For Private & Personal Use Only
अनुज्ञाविधिः
गणिशिक्षा
॥१९३॥
www.jainelibrary.org.