________________
श्रीपञ्चवस्तु.
॥ २४ ॥
Jain Education Inter
11
'अर्थ' अनन्तरं वन्दित्वा पुनरसौ-शिष्यकः भणति गुरुम् - आचार्य परमभक्तिसंयुक्तः सन् किमित्याह - इच्छाकारेणास्मान् मुण्डयतेति सप्रणामं भणतीति गाथार्थः ॥ ३८ ॥
इच्छामोत्ति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो । गिण्हइ गुरु उवउत्तो अट्ठा से तिन्नि अच्छिन्ना। १३९ दारं । इच्छाम इति भणित्वा गुरुः मङ्गलकमाकृष्य - पठित्वा 'त्रिकृत्वे'ति तिम्रो वारा इत्यर्थः, गृह्णाति गुरुरुपयुक्तः अष्टाःस्तोक केशग्रहणस्वरूपः तिस्रः अच्छिन्नाः - अस्खलिता इति गाथार्थः ॥ ३९ ॥ अष्टा इति व्याख्यातम्, अधुना सामायिकस्योत्सर्ग इति व्याख्यानयन्नाह -
वंदितु पुणो सेहो इच्छाकारेण समइअं मित्ति । आरोवेहत्ति भणइ संविग्गो नवरमायरियं ॥ १४० ॥ वन्दित्वा पुनस्तदुत्तरकालं शिष्यकः - इच्छाकारेण सामायिकं ममेत्यारोपयतेति भणति संविग्नः सन्, नवरमाचार्यमिति गाथार्थः ॥ ४० ॥
इच्छामोत्ति भणित्ता सोऽवि अ सामइअरोवणनिमित्तं । सेहेण समं सुत्तं कड्डित्ता कुणइ उस्सग्गं ॥ १४१ ॥
इच्छाम इति भणित्वा सोऽपि च-गुरुः सामायिकारोपणनिमित्तं शिष्यकेण सार्द्ध सूत्रं - सामायिकारोपणनिमित्तं करेमि काउeri अन्नत्थ ऊससिएणामित्यादि पठित्वा करोति कायोत्सर्गमिति गाथार्थः ॥ ४१ ॥ पुनश्च - लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिष्णि ॥ १४२ ॥
For Private & Personal Use Only
अष्टाग्रह
णमुत्सर्गश्च
गा. १३९-४२
॥ २४ ॥
www.jainelibrary.org