SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीपचव उपस्थापनावस्तु ३ ॥ १३९ ॥ Jain Education Inter निच्छयनअस्स चरणायविधाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणं ९१४ ‘एतत्' चारित्रं ‘उत्तमं खलु' उत्तममेव 'निर्वाणप्रसाधनं ' मोक्षसाधनं जिना ब्रुवते, अत एतदुपाये यतः कार्यः इत्यैद|म्पर्यम्, उत्तमत्वे युक्तिमाह-'यद्' यस्मात् ज्ञानदर्शनयोरपि तत्त्वदृष्ट्या फलमेतदेव - चारित्रं निर्दिष्टं तत्साधकत्वादिति गाथार्थः ॥ १२ ॥ एतेन तु पुनः- चारित्रेण रहिते 'निश्चयतः' परमार्थेन नैव 'ते' ज्ञानदर्शने ते अपि, कुत इत्याह-स्व फलस्यासाधकत्वात्, चारित्राजननादित्यर्थः, पूर्वाचार्यास्तथा चाहुरधिकृतानुपात्येतदिति गाथार्थः ॥ १३ ॥ निश्चयनयस्य दर्शनं यदुत चरणात्मविघाते सति ज्ञानदर्शनवधोऽपि, स्वकार्यासाधनेन तत्त्वतस्तयोरसत्त्वात्, व्यवहारस्य तु दर्शनं - यदुत चरणे इते सति भजना 'शेषयोः' ज्ञानदर्शनयोः, स्यातां वा नवेति गाथार्थः ॥ १४ ॥ आहणणु दंसणस्स सुत्ते पाहन्नं जुत्तिओ जओ भणिअं । सिज्झति चरणरहिआ दंसणरहिआ न सिज्झति ९१५ एवं दंसणमेव उ निवाणपसाहगं इमं पत्तं । निअमेण जओ इमिणा इमस्स तब्भावभावित्तं ॥ ९९६॥ एअस्स हे भावो जह दीणारस्स भूइभावम्मि । इअरेअरभावाओ न केवलाणंतरत्तेणं ॥ ९९७ ॥ इअ दंसणऽप्पमाया सुद्धीओ सावगाइसंपत्ती । नउ दंसणमित्ताओ मोक्खोत्ति जओ सुए भणियं ॥ ९९८ ॥ | सम्मत्तंमि उ लद्धे पलिअपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा होंति ॥९९९॥ For Private & Personal Use Only चारित्रं, केवलदर्श नपक्षनि रासः ॥ १३९ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy