________________
एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयरसेढिवजं एगभवेणं व सवाई ॥ ९२० ॥ नेवं चरणाभावे मोक्खत्ति पडुच्च भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥९२१॥ तेसिंपि भावचरणं तहाविहं दवचरणपुवं तु । अन्नभवाविक्खाए विन्नेअं उत्तमत्तेणं ॥ ९२२ ॥ |
तह चरमसरीरत्तं अणेगभवकुसलजोगओनिअमा। पाविजइ जंमोहो अणाइमंतोत्ति दुविजओ ॥९२३॥४ 8 ननु दर्शनस्य 'सूत्रे' आगमे प्राधान्यं युक्तितो गम्यते, यतो भणितमत्र, किमित्याह-'सिध्यन्ति' निर्वान्ति चरणर-151 हिताः प्राणिनो दर्शनबलात् , दर्शनरहिता न सिद्ध्यन्ति, मिथ्यादृष्टीनां सिद्ध्यभावादिति गाथार्थः ॥ १५॥ एतदेव समर्थयन्नाह-एवं सूत्रे श्रुते दर्शनमेव तु न्यायात् निर्वाणप्रसाधकमिति एतत् प्राप्तं बलात्, कथमित्याहनियमेन, यतोऽनेन-दर्शनेनास्य निर्वाणस्य तद्भावभावित्वं, न चरणेनेति गाथार्थः ॥ १६ ॥ अत्रोत्तरमाह-एतस्य' दर्शनस्य हेतुभावः सिद्धिं प्रति यथा 'दीनारस्य' रूपकविशेषस्य 'भूतिभावे' विशिष्टसम्पदुत्पत्तौ इतरेतरभावात् ततो व्यादिभवनेन, न केवलादेव दीनारादनन्तरभावेन, तथापि लोके क्वचित् व्यपदेशो दीनारात् सम्पदिति गाथार्थः ॥ १७ ॥ दार्शन्तिकयोजनामाह-'इय' एवं दर्शनाप्रमादात् सकाशात् 'शुद्धेः' चारित्रमोहमलविगमेन श्रावकत्वादिसम्प्राप्तिभर्वति भावतः श्रेण्यवसाना, न तु दर्शनमात्रात् केवलादेव मोक्ष इति, 'यतो' यस्मात्
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org