SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ MANOR केसिंचि विणयकरणं अन्नेसिं कारणं अइपसत्थं । नासंतकुसलजोए सारणमवि होइ एमेव ॥ ६९७॥ एमेव य विष्णेअंअहियपवित्तीऍवारणं एत्थं ।अहिअयरे किच्चंमि अचोअणमिइ सपरफलसिद्धी॥६९८॥ | 'गुरुपरिवारः' साधुवर्गो गच्छः, तत्र वसतां गच्छे निर्जरा विपुला भवति, कुत इत्याह-विनयात् , तथा स्मारणादिभिः18 करणभूतैः न दोषप्रतिपत्तिर्भवतीति गाथार्थः ॥९६ ॥ एतदेवाह-केषाश्चिद्विनयकरणं (सु) चरितानाम् , अन्येषां कारणं विनयस्य शिक्षकाणाम् , अतिप्रशस्तमेतत् , तथा नश्यत्कुशलयोग इति एतद्विषयं स्मारणमपि भवति 'एवमेव केषाश्चिक्रियते केचित्कुर्वन्तीति गाथार्थः ॥ ९७ ॥ एवमेव च विज्ञेयम्, अहितप्रवृत्तेवारणमत्र-गच्छ इति, तथा अधिकतरे कृत्ये च गुणस्थानके चोदनं ज्ञेयम् , इत्येवं स्वपरफलसिद्धिरिति गाथार्थः ॥ ९८ ॥ अण्णोण्णाविक्खाए जोगम्मि तहिं तहिं पयतो।निअमेण गच्छवासी असंगपयसाहगो भणिओ ६९९ । सारणमाइविउत्तं गच्छंपिहु गुणगणेहिं परिहीणं । परिवत्तणाइवग्गो चइज्ज तं सुत्तविहिणा उ ॥७००॥ सीसो सज्झिलओ वा गणिवओवा न सोग्गई नेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो॥७०१॥3 ___ अन्योऽन्यापेक्षया उक्तन्यायेन योगे तत्र तत्र-विनयादौ प्रवर्त्तमानः सन् नियमेन गच्छवासी साधुः असङ्गपदसाधको ज्ञेयः, असङ्गो मोक्ष इति गाधार्थः ॥ ९९ ॥ इहैवापवादमाह-स्मारणादिवियुक्तं गच्छमपि गुणगणेन परिक्षीणं सन्तं AKASG Jan Education in For Private & Personal use Only : Sonww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy