________________
MORRECAUSAM
देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अदृज्झाणं सरीरिणो चरमकालम्मि॥१५७७॥ विहिणा उ थेवथेवं खविजमाणेहिं संभवइणे।भवविडविवीअभूअं इत्थ य जुत्ती इमाणेआ॥१५७८॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा। जायइ बलेण महया थेवस्सारंभभावाओ॥१५७९॥13 उवक्कमणं एवं सप्पडिआरं महाबलं णेअं । उचिआणासंपायण सइ सुहभावं विसेसेणं ॥ १५८०॥
थेवमुवक्कमणिजं बज्झं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥१५८१॥ II जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं। चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥१५८२॥
देहे असंलिखिते सति सहसा धातुभिः क्षीयमाणैः-मांसादिभिः जायते 'आर्त्तध्यानम्' असमाधिः शरीरिणः 'चरमकाले' मरणसमय इति गाथार्थः ॥ ७७ ॥ विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षीयमाणैर्धातुभिः सम्भवति नैतद्-आर्तध्यानं, भवविटपिबीजभूतमेतद्, अत्र युक्तिरियं ज्ञेयाऽसम्भवे इति गाथार्थः ॥ ७८॥ सदा शुभभावस्य 'तथा' तेन संलेखनाप्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते, कुत इत्याह-बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः ॥७९॥ उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो बृंहणेन महाबलं ज्ञेयमत्र उचिताज्ञासम्पादनेन सदा शुभभावमुपक्रमगं विशेषेणेति गाथार्थः॥८॥ स्तोकमुपक्रमणीयं बाह्य-मांसादि आभ्यन्तरं च-अशुभपरिणामादि
%ANGAROGROCRACK
A CHAR
Jan Education Intern
For Private & Personal Use Only
T
www.jainelibrary.org