SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ MORRECAUSAM देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अदृज्झाणं सरीरिणो चरमकालम्मि॥१५७७॥ विहिणा उ थेवथेवं खविजमाणेहिं संभवइणे।भवविडविवीअभूअं इत्थ य जुत्ती इमाणेआ॥१५७८॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा। जायइ बलेण महया थेवस्सारंभभावाओ॥१५७९॥13 उवक्कमणं एवं सप्पडिआरं महाबलं णेअं । उचिआणासंपायण सइ सुहभावं विसेसेणं ॥ १५८०॥ थेवमुवक्कमणिजं बज्झं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥१५८१॥ II जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं। चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥१५८२॥ देहे असंलिखिते सति सहसा धातुभिः क्षीयमाणैः-मांसादिभिः जायते 'आर्त्तध्यानम्' असमाधिः शरीरिणः 'चरमकाले' मरणसमय इति गाथार्थः ॥ ७७ ॥ विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षीयमाणैर्धातुभिः सम्भवति नैतद्-आर्तध्यानं, भवविटपिबीजभूतमेतद्, अत्र युक्तिरियं ज्ञेयाऽसम्भवे इति गाथार्थः ॥ ७८॥ सदा शुभभावस्य 'तथा' तेन संलेखनाप्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते, कुत इत्याह-बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः ॥७९॥ उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो बृंहणेन महाबलं ज्ञेयमत्र उचिताज्ञासम्पादनेन सदा शुभभावमुपक्रमगं विशेषेणेति गाथार्थः॥८॥ स्तोकमुपक्रमणीयं बाह्य-मांसादि आभ्यन्तरं च-अशुभपरिणामादि %ANGAROGROCRACK A CHAR Jan Education Intern For Private & Personal Use Only T www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy