________________
-LA
मरणे
श्रीम भिरिति गाथार्थः॥७२॥ संलेखनापुरस्सरमेतत् प्रायशः, पादपविशेष मुक्त्वा, तंतो पूर्व वक्ष्ये संलेखना, ततः क्रमेणो
संलेखना ५ वस्तनिकरूपेण समासतोऽभ्युद्यतमरणं वक्ष्य इति गाथार्थः॥ ७३ ॥ चतुरः संवत्सरान विचित्राणि तपांसि करोति, षष्ठादीनि, अभ्युद्यत- तथा विकृतिनियूढानि' निर्विकृतिकानि चत्वारि, एवं संवत्सरो द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगतः आयामं तपः
करोतीति गाथार्थः ॥ ७४ ॥ नातिविकृष्टं च तपः-चतुर्थादि षण्मासान् करोति, तत ऊर्व परिमितं चाऽऽयाम तत्पा॥२२३॥
रणक इति, तैलगण्डूषधारणं च मुखभङ्गे, अन्यानपि च षण्मासान् अत ऊर्ध्व भवति 'विकृष्टम्' अष्टमायेव तपःकर्मेति गाथार्थः ॥७५ ॥ वर्ष कोटीसहितमायाम, तथा चानुपूव्यों एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहा, 'अतः' उक्तात् कालाद दि-अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा अवते “पट्ठवणओ य |दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समिति दोणि उ तं भन्नइ कोडिसहियं तु॥१॥ भावत्थो पुण इमस्सजत्थ पञ्चक्खाणस्स कोणो कोणो य मिलयइ, कहं !, गोसे आवस्सए अब्भत्तट्ठो गहिओ, अहोरत्तं अच्छिऊण पच्छा पुणरवि अन्भत्तहँ करेइ, बीयस्स पट्ठावणा पढमस्स निढवणा, ए दोवि कोणा एगह दोवि मिलिआ, अमादिसु दुहआर कोडिसहियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिवीइयएगासणएगट्ठाणगाणिवि, अहवा इमो|
२२३॥ अण्णो विही-अन्भत्तहँ कयं, आयंबिलेण पारियं, पुणरवि अब्भत्तद्रं करेड आयंबिलं च, एवं एगासणगाईहिवि संजोगा. कायबा, णिविगतिगाइसु सबेसु सरिसेसु विसरिसेस य, एत्थ आयंबिलेणाहिगारोत्ति गाथार्थः ॥ ७६ ॥ इत्थमसल खनायां दोषमाह
COMAMAKOSCORRECT
GARCASEARCACAREGACE
Jan Education inte
For Private & Personal use only
w
.jainelibrary.org.