________________
COCOCOCCASSOCRORSCRk
कल्पः असमाप्तः पञ्चकात्सप्तकाच्चाधः ऋतुवर्षयोःद्वयोरपि भणितो यथाक्रम वीतरागैरिति गाथार्थः ॥ ६९॥ प्रतिषिद्धवर्जकानां साधूनां स्थविरविहारश्च भवति शुद्ध इति, 'इतरथा' प्रतिषिद्धासेवने आज्ञाभङ्गः संसारप्रवर्द्धनो नियमादिति गाथार्थः ॥ ७० ॥ कृतमत्र 'प्रसङ्गेन' विस्तरेण, स्वविषयनियता उक्तन्यायात् प्रधानता एवं द्रष्टव्या बुद्धिमता द्वयोरपि, गतश्चाभ्युद्यतो विहारः, उक्त इति गाथार्थः ॥ ७१॥
अब्भुज्जयमरणं पुण अमरणधम्महिं वपिणअंतिविहं ।
पायवइंगिणिमरणं भत्तपरिण्णा य धीरेहिं ॥१५७२॥ संलेहणापुरस्सर-मेअं पाएण वा तयं पुव्विं । वोच्छं तओ कमेणं समासओ उज्जयं मरणं ॥ १५७३ ॥ |चत्तारि विचित्ताइं विगईणिजूहिआइं चत्तारि । संवच्छरे उ दोण्णि उ एगंतरिअंच आयामं ॥१५७४॥
णाइविगिट्ठो अ तवो छम्मासे परिमिअं च आयामं ।
अण्णेऽवि अ छम्मासे होइ विगिटुं तवोकम्मं ॥ १५७५ ॥ वासं कोडीसहिअं आयामं तह य आणुपुवीए । संघयणादणुरूवं एत्तो अद्धाइनिअमेण ॥१५७६ ॥
अभ्युद्यतमरणं पुनः 'अमरणधर्मभिः' तीर्थकरैर्वर्णितं त्रिविधं, पादपेङ्गितमरणं भक्तपरिज्ञा च, धीरैः अमरणधर्म
ACCORICANCIENCC
-
4-1-
पञ्चव. ३८
-64K
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org