________________
श्रीपञ्चवणसाधनं परमं यच्चरणं साध्यते कस्यचित्पाणिनः शुभभावयोगेन हेतुना इति, न लब्ध्याद्यपेक्षयेति गाथार्थः ॥ ५९॥ स्थिविराम्य५ संलेख- आत्यन्तिकसुखहेतुरेतत-चरणमन्येषां भव्यप्राणिनां नियमेनैव परिणमति, आत्मनोऽपि क्रियमाणमप्येषां हन्येवमेव आ-18 कल्पानां नावस्तुनि त्यन्तिकसुखहेतुत्वेनेति गाथार्थः ।। ६० ॥ गुरुसंयमयोगोऽपि विज्ञेयः, क ? इह स्वपरसंयमो यत्र, संयमे सम्यक् प्रव
यथा अभ्युद्यत
कालता |र्धमानः सन् सन्तत्या स्थविरविहारे चासो भवति-स्वपरसंयम इति गाथार्थः ॥ ६१॥ अत्यन्तमप्रमादोऽपि 'भावतः' विहारे
परमार्थेन एष भवति ज्ञातव्यः ‘एवंरूपः' यच्छुभभावेन सदा-सर्वकालं सम्यगन्येषां 'तत्करणं' शुभभावकरणमिति ॥२२२॥ गाथार्थः ॥६२॥ यद्येवं किमिति मुनयः स्थविरविहारं विहाय गीतार्था अपि सन्तःप्रतिपद्यन्ते एनं जिनकल्पं, ननु कालो
चितमनशनसमान तद् आज्ञाऽभङ्गादिति गाथार्थः॥ ६३ ॥ तत्काल एवोचितस्य पुंसः आज्ञाराधनाद्धेतोःप्रधान एषः
जिनकल्पः, इतरथा त्वात्महानिः, स्वकाले तदप्रतिपत्तौ, निष्फलशक्तिक्षयात् कारणाज्ज्ञेयेति गाथार्थः॥६॥ अथवाऽऽज्ञाताभङ्गादात्महानिः, एष चाज्ञाभङ्गः अधिकगुणसाधनसमर्थस्य सतः हीनकरणेन हेतुना, आज्ञा एवं-यदुत शक्त्या सदापि
यतितव्यं, न तत्क्षयः कार्य इति गाथार्थः॥६५॥ इतश्चैतदेवं-स्वपरसंयमः श्रेयान् यद्दशपूर्विणां साधूनां श्रूयते 'सूत्रे आगमे एतस्य प्रतिषेधः-कल्पस्य, तस्यान्यथा परोपकारद्वारेणाधिकगुणभावात् कारणादिति गाथार्थः ॥ ६६ ॥ एवं 31 तत्त्वं ज्ञात्वा यथोक्तं सर्वेरेव विशेषत एतच्छक्तिरहितैः-जिनकल्पप्रतिपत्तिशक्तिशून्यैः स्वपरोपकारे यत्नः कार्यः, यथा- ॥२२२॥ शक्ति अप्रमत्तः,महदेतन्निर्जराङ्गमिति गाथार्थः॥६७॥ स चन स्थविरविहारं मुक्त्वा स्वपरोपकारः अन्यत्र भवति शुद्ध एव, नाशुद्धः, अत एव प्रतिषिद्धः सूत्रेऽजातोऽसमाप्तकल्पश्चेति गाथार्थः ॥ ६८॥ एतत्स्मरणमाह-अजातोऽगीतार्थानां
CCCCCCCCCCC*
Jan Education Int
For Private & Personal Use Only
www.jainelibrary.org