SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ MARACTESA है एवं तत्तं नाउं विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जत्तो कायवो अप्पमत्तेहिं ॥ १५६७ ॥ सोयण थेरविहारं मोत्तुं अन्नत्थ होइ सुद्धोउ।एत्तो च्चिअ पडिसिद्धो अजायसम्मत्तकप्पोअ ॥१५६८॥ अजाओगीआणं असमत्तो पणगसत्तगा हिदा। उउवासासु भणिओ जहक्कम वीअरागेहिं ॥ १५६९ ॥ पडिसिद्धवजगाणं थेरविहारो अहोइ सुद्धोत्ति । इहरा आणाभंगो संसारपवड्डणो णियमा ॥ १५७० ॥ ६ कयमित्थपसंगेणंसविसयणिअया पहाणया एवं । दट्टवा बुद्धिमया गओ अ अब्भुजयविहारो॥१५७१॥ अन्ये परार्थविरहात् कारणान्नैवमिति भणन्ति, एष च परार्थ इह प्रधानः परलोक इति, एतस्याप्यभ्युद्यतविहारस्य तदभावे-परार्थाभावे प्रतिपत्तिनिषेधतश्चैव, नैवं भणन्तीति गाथार्थः ॥५६ ॥ एतदेवाह-अभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः सन्नसावपि प्रव्राजयत्युपस्थितं, अन्यथा-तत्प्रव्रज्याऽभावे गणिगुणस्वलन्धिकः खलु तत्पालनासमर्थो, न ६ सामान्येन तच्छून्यः, स्नेहात्प्रव्रजति सति का वात॑त्याह-एवमेव, अन्यथा तत्प्रव्रज्याभावेऽलब्धियुक्तोऽप्यभ्युद्यताप्रति-18 पत्तिमात्रेण गुरुनिश्रया प्रव्राजयतीति गाथार्थः॥५७ ॥ एवं प्रधान एषोऽभ्युद्यतविहारात् एकान्तेनैवागमात्सिद्ध इति, युक्त्यापि च ज्ञेयः प्रधानः, स्वपरोपकारो महान यस्मादिति गाथार्थः॥ ५८॥ न चात उपकारोऽन्यः प्रधानतरः, निवा-1 -AMESCORGA Jan Education Internet For Private & Personal Use Only jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy